SearchBrowseAboutContactDonate
Page Preview
Page 1739
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [७२९-९३३] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७२९-७३३] व्याख्या- टीणाययाओं' इत्यादौ 'नो साईयाओ सपज्जवसियाओ'त्ति अलोके तिर्यश्रेणीनां सादित्वेऽपि सपर्यवसितत्वस्थाभावान |२५ शतके प्रज्ञप्तिः प्रथमो भङ्गः, शेषास्तु त्रयः संभवन्त्यत एवाह-'सिय साइयाओं' इत्यादि । 'सेडीओ णं भंते ! दबट्टयाए किं कडजु- उद्देशः३ अभयदेवी|म्माओ ?' इत्यादि प्रश्नः, उत्तरं तु 'कजुम्माओ'त्ति, कथं ?, वस्तुस्वभावात् , एवं सर्वा अपि, यः पुनर्लोकालोकश्रेणीषु आकाशया वृत्तिः२४ श्रेणिगतिप्रदेशार्थतया विशेषोऽसावुच्यते-तत्र 'लोगागाससेढीओ भंते ! पएसट्टयाए' इत्यादी स्यात् कृतयुग्मा अपि स्यात् श्रेणिगणि॥८६॥18 द्वापरयुग्मा इत्येतदेवं भावनीयं-रुचकाोदारभ्य यत्पूर्व दक्षिणं वा लोकार्द्ध तदितरेण तुण्यमतः पूर्वापरश्रेणयो दक्षिणोत्तर-18 पिटकाल्पश्रेणयश्च समसजयप्रदेशाः, ताश्च काश्चित् कृतयुग्माः काश्चिद् द्वापरयुग्माश्च भवन्ति न पुनरूयोजप्रदेशाः कल्योजप्रदेशा वहुत्वानि वा, तथाहि-असद्भावस्थापनया दक्षिणपूर्वादू रुचकप्रदेशात्पूर्वतो यल्लोकश्रेण्यम॒ तत्पदेशशतमानं भवति, यश्चापरदक्षिणा- सू ७२९दुचकप्रदेशादपरतो लोकश्रेण्यर्द्धं तदपि प्रदेशशतमानं, ततश्च शतद्वयस्य चतुष्कापहारे पूर्वापरायतलोकश्रेण्याः कृतयुग्मता 81 ७३३ भवति, तथा दक्षिणपूर्वादुचकप्रदेशाद्दक्षिणो योऽन्त्यः प्रदेशस्तत आरभ्य पूर्वतो यल्लोकश्रेण्यद्धै तन्नवनवतिप्रदेशमानं, यच्चापरदक्षिणायतादुचकप्रदेशाद्दक्षिणो योऽन्त्यः प्रदेशस्तत आरभ्यापरतो लोकश्रेण्यर्द्ध तदपि च नवनवतिप्रदेशमानं, ततब द्वयोनवनवत्योमीलने चतुष्कापहारे च पूर्वापरायतलोकश्रेण्या द्वापरयुग्मता भवति, एवमन्याम्वपि लोकश्रेणीषु भावना Mकार्यो, इह चेयं सनगाथा-"तिरियाययाउ कडबायराओ लोगस संखसंखा वा । सेढीओ कहजुम्मा उहमहेआयय 11८६७॥ मसंखा ॥१॥" इति [ तिर्यगायताः कृतयुग्माः लोकस्य संख्याता असंख्याता वा । श्रेणयः कृतयुग्माः ऊचार्धायताः || ४ असंख्याताः ॥१] तथा 'अलोगागाससेदीओ णं भंते! पएसे'त्यादी 'सिय कडजुम्माओ'त्ति याः क्षुल्लकमतर दीप अनुक्रम [८७५-८८०] ~1738~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy