________________
आगम
(०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [७२९-९३३] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक [७२९-७३३]
द्वयसामीप्यात्तिरश्चीनतयोत्थिता याश्च लोकमरपृशन्त्यः स्थितास्ता वस्तुस्वभावात्कृतयुग्माः, यावत्करणात् 'सिय तेओयाओ सिय दाबरजुम्माओ'त्ति दृश्य, तत्र च याः क्षुल्लकप्रतरद्वयस्याधस्तनादुपरितनाद्वा प्रतरादुत्थितास्ताख्योजाः, यतः काक्षलकातरद्वयस्याध उपरिच प्रदेशतो होकस्य वृद्धिभावेनालोकस्य प्रदेशत एव हानिभावादेकैकस्य प्रदेशस्यालोकश्रेणीभ्यो-||
sपगमो भवतीति, एवं तदनन्तराभ्यामुत्थिता द्वापरयुग्माः, 'सिय कलिओगाओ'त्ति तदनन्तराभ्यामेवोत्थिताः कल्यो-g जाः, एवं पुनः पुनस्ता एव यथासम्भवं वाच्या इति । 'उहाययाण'मित्यादि, इह क्षुलकप्रतरद्वयमानेन या उत्थिता जायतास्ता द्वापरयुग्माः तत ऊमधश्चैकैकप्रदेशवृद्ध्या कृतयुग्माः क्वचिच्चैकप्रदेशवृद्ध्याऽन्यत्र वृद्ध्यभावेन ज्योजाः, कल्योजास्त्विह न संभवन्ति वस्तुस्वभावात् , एतच्च भूमौ लोकमालिख्य केदाराकारप्रदेशवृद्धिमन्तं ततः सर्व भावनीयमिति ॥ अथ 4 प्रकारान्तरेण श्रेणीप्ररूपणायाह-कइणमित्यादि, श्रेणयः'प्रदेशपतयो जीवपुद्गलसश्चरणविशेषिताः तत्र'उनुयायत'त्ति ऋजुश्चासावायता चेति ऋज्वायता यया जीवादय ऊर्द्रलोकादेरधोलोकादौ ऋजुतया यान्तीति, 'एगओ वंकसि 'एकत' एकस्यां दिशि 'वङ्का' वक्रा यया जीवपुद्गला ऋजु गत्वा वक्रं कुर्वन्ति-श्रेण्यन्तरेण यान्तीति, स्थापना चेवम्-८ 'दुहओ-14 वंक'त्ति यस्यां वारद्वयं वक्रं कुर्वन्ति सा द्विधावक्रा, इयं चोर्ध्वक्षेत्रादाग्नेय दिशोऽध क्षेत्रे वायव्यदिशि गत्वा य उत्पद्यते तस्य । | भवति, तथाहि-प्रथमसमये आग्नेय्यास्तिर्यग् नैर्ऋत्यां याति ततस्तिर्यगेव वायव्यां ततोऽधो वायव्यामेवेति, त्रिसमयेयं त्रसनाड्या मध्ये बहिर्वा भवतीति, 'एगओखहत्ति यया जीवः पुद्गलो वा नाड्या वामपार्थादेस्तां प्रविष्टस्त यैव । गत्वा पुनस्तद्वामपादावुत्पद्यते सा एकतःखा, एकस्यां दिशि वामादिपावलक्षणायां खस्य-आकाशस्य लोकनाडी
दीप अनुक्रम [८७५-८८०]
~ 1739~