SearchBrowseAboutContactDonate
Page Preview
Page 1409
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [५६९ ] दीप अनुक्रम [६६९] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [१६], वर्ग [–], अंतर्-शतक [-], उद्देशक [२], मूलं [ ५६९ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञप्तिः पुद्गलाः परिणमन्ति अतो नोऽचेयकृतानि कर्माणि - नासञ्चयरूपाणि कर्माणि, असश्चयरूपाणामतिसूक्ष्मत्वेनासातोत्पादकत्वासम्भवाद् विपल्ववदिति, तथा 'आयंके' इत्यादि, 'आतङ्कः' कृच्छ्रजीवितकारी ज्वरादिः 'से' तस्य जीवस्य 'वधाय' अभयदेवी- मरणाय भवति, एवं 'सङ्कल्पः ' भयादिविकल्पः मरणान्तः - मरणरूपोऽन्तो - विनाशो यस्मात्सः मरणान्तः - दण्डादिघातः, या वृत्तिः २ ७ तत्र च ' तथा २' तेन २ प्रकारेण वधजनकत्वेन ते 'पुङ्गलाः' आतङ्कादिजनकासातसंवेदनीयसम्बन्धिनः 'परिणमन्ति' वर्त्तन्ते, एवं च वधस्य जीवानामेव भावाद् बधहेतवोऽसातवेद्यपुद्गला जीवकृताः अतश्चेतः कृतानि कर्माणि न सम्त्यचेतःकृतानि, चेयव्याख्यानं तु पूर्वोक्तानुसारेणावगन्तव्यमिति । षोडशशते द्वितीयः ॥ १६-२ ॥ ॥७०२ ॥ द्वितीयोदेशकान्ते कर्माभिहितं तृतीयेऽपि तदेवोच्यते, इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् रायगिहे जाव एवं बयासी कति णं भंते । कम्मपयटीओ पण्णत्ताओ ?, गोयमा ! अट्ठ कम्मपयटीओ पण्णत्ताओ, तंजा--नाणावर णिलं जाव अंतराइयं, एवं जाव बेमा० । जीवे णं भंते! नाणावरणिज्जं कम्म वेदेमाणे कति कम्मपगडीओ वेदेति ?, गोयमा ! अट्ठ कम्मप्पगडीओ, एवं जहा पन्नबनाए वेदावे उद्देसओ सो वेब निरवसेसो भाणियतो, बेदाबंधोवि तहेच, बंधावेदोवि तहेब, बंधायंघोवि तहेब भाणियतो जाव वैमाणियाणंति । सेवं भंते । २ जाब विहरति (सूत्रं ५७० ) । 'राग' इत्यादि, 'एवं जहा पनवणाएं इत्यादि, 'वेयावेउद्देसओ'त्ति वेदे वेदने कर्मप्रकृतेः एकस्याः वेदो वेद अत्र षोडशमे शतके द्वितीय-उद्देशकः परिसमाप्तः अत्र षोडशमे शतके तृतीय- उद्देशक: आरब्धः कर्म-प्रकृति- वेदनं For Parata Lise Only ~1408~ १६ शतके उद्देश: ३ कर्मप्रकृतिवेदवेदादि सू ५७० ॥७०२॥
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy