________________
आगम
(०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१६], वर्ग -1, अंतर्-शतक [-], उद्देशक [३], मूलं [५७०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्तिः
प्रत सूत्रांक [५७०]]
नमन्यासां प्रकृतीनां यत्रोद्देशकेऽभिधीयते स वेदावेदः स एवो देशकः-प्रज्ञापनायाः सप्तविंशतितमं पदं येदावेदोद्देशकः, दीर्घता चेह सज्ञात्वात् , स चैवमर्थतः-गौतम ! अष्ट कर्मप्रकृतीर्वेदयति सप्त वा मोहस्य क्षये उपशमे वा (शेषघातिक्षये चतस्रो वा), एवं मनुष्योऽपि, नारकादिस्तु वैमानिकान्तोऽष्टावेवेत्येवमादिरिति । 'वेदाबंधोवि तहेवत्ति एकस्याः कर्मप्रकृतेर्वेद-वेदने अन्यासां कियतीनां बन्धो भवतीति प्रतिपाद्यते यत्रासौ वेदावन्ध उच्यते, सोऽपि तथैव प्रज्ञापना-13 यामिवेत्यर्थः, स च प्रज्ञापनायां षडूविंशतितमपदरूपः, एवं चासौ- कइ णं भंते ! कम्मपगडीओ पण्णत्ताओ, गोयमा ! अट्ठ कम्मपगडीओ पण्णत्ताओ, तंजहा-णाणावरणं जाव अंतराइयं, एवं नेरइयाणं जाव वेमाणियाणं ।जीवेणं| भंते ! णाणावरणिज कम्मं वेदेमाणे कइ कम्मपगडीओ बंधइ ?, गोयमा ! सत्तविहबंधए वा अङ्कविहबंधए वा छबिहबंधए वा एगविहबंधए वा' इत्यादि, तत्राष्टविधवन्धकः प्रतीतः, सप्तविधबन्धकस्त्वायुबन्धकालादन्यत्र, पविधबन्धक आयुमोहवर्जानां सूक्ष्मसम्परायः, एकविधबन्धको वेदनीयापेक्षयोपशान्तमोहादिः, 'बंधावेदोवि तहेव'त्ति एकस्याः कर्मप्रकृतेर्बन्धे सत्यन्यासां कियतीनां वेदो भवति ? इत्येवमर्थो बन्धावेद उद्देशक उच्यते, सोऽपि तथैव-प्रज्ञापनायामिवेत्यर्थः, स च प्रज्ञापनायां पश्चविंशतितमपदरूपः, एवं चासौ-'कइ णं भंते ! इत्यादि प्रागिष, विशेषस्त्वयं-'जीवे णं भंते ! णाणावरणिज | कर्म बंधेमाणे कइ कम्मपगडीओ वेएइ, गोयमा ! नियमा अछ कस्मप्पगडीओ वेएई' इत्यादि, 'बंधाबंधोत्ति एकस्या बन्धेऽन्यासां कियतीनां बन्धः? इति यत्रोच्यतेऽसौ बन्धाबन्ध इत्युच्यते, स च प्रज्ञापनायां चतुर्विंशतितमं पद, स चैव'कइ ण'मित्यादि सवैव, विशेषः पुमरयं-'जीवे ण मंते ! णाणावरणिज कर्म बंधेमाणे कइ कम्मप्पगडीओ
KNESSPASACROCES
दीप
अनुक्रम [६७०]
-
कर्म-प्रकृत्ति-वेदनं
~1409~