________________
आगम
(०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१६], वर्ग -1, अंतर्-शतक [-], उद्देशक [३], मूलं [५७०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक [५७०]]
सू५७१
दीप
व्याख्या- बंधह, गोयमा ! सत्तविहबंधए वा अविबंधए वा छबिहबंधए वा' इत्यादि, इह सङ्ग्रहगाथा कचिद् दृश्यते-"वेयावेओ १६ शतके
प्रज्ञप्तिः परमो १ वेयाबंधो य बीयओ होइ २ । बंधावेओ तइओ ३ चउत्थओ बंधबंधो उ४ ॥१॥" इति ॥ अनन्तरं बन्धक्रिया है। | उद्देशः३ अभयदेवी-18| उक्तेति क्रियाविशेषाभिधानाय प्रस्तावनापूर्वकमिदमाह
अशश्छेदे या वृत्तिा
क्रिया तए णं समणे भगवं महावीरे अन्नदा कदापि रायगिहाओ नगराओ गुणसिलाओ चेइयाओ पडिनिक्ख-15 ॥७०३।। मति २ पहिया जणवयविहारं विहरति, तेणं कालेणं तेणं समएणं उलुपतीरे नामनगरे होत्था बन्नओ, तस्सणं
उल्लुयतीरस्स नगरस्स पहिया उत्तरपुरच्छिमे दिसिभाए एत्थ णं एगर्जबूए नाम चेइए होत्था बन्नओ, तए णं ६ समणे भगवं महावीरे अन्नदा कदायि पुराणुपुर्विचरमाणे जाव एगजंबूए समोसढे जाव परिसा पडिगया, भंतेत्ति
भगवं गोयमे समणं भगवं महावीरं बंदह नमसइ वंदित्ता नमंसित्ता एवं बयासी-अणगारस्स णं भंते ! भावियप्पणो छटुंछडेणं अणिक्खित्तेणं जाव आयावेमाणस्स तस्स णं पुरच्छिमेणं अपहुं दिवसं नो कप्पति हत्थं वा पादं वा बाहं वा ऊर्फ वा आउहावेत्तए वा पसारेत्तए वा, पचमिछमेणं से अबहुं दिवसं कप्पति हत्थं | वा पादं वा जाव ऊर वा आउंटावेत्तए वा पसारेत्तए वा, तस्स अंसियाओ लंपंति तं च घेजे अदक्खु | ईसिं पाडेति ईसिं २ अंसियाओ छिंदेज्जा से नूणं भंते । जे छिदति तस्स किरिया कजति जस्स छिज्जति नो ७०३॥ द तस्स किरिया कज्जहणण्णत्थेगेणं धम्मतराइएणं ?, हंता गोयमा ! जे छिंदति जाव धम्मंतराएणं। सेवं भंते !
सेवं भंतेति ॥ (सूत्रं ५७१)॥१३-३॥ ।
अनुक्रम [६७०]
कर्म-प्रकृत्ति-वेदनं
~1410~