SearchBrowseAboutContactDonate
Page Preview
Page 1408
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [५६९ ] दीप अनुक्रम [ ६६९ ] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [१६], वर्ग [–], अंतर्-शतक [-], उद्देशक [२], मूलं [ ५६९ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः न्ति, कथम् ? इति चेदुच्यते- 'जीवाणं'ति जीवानामेव नाजीवानाम् 'आहारोवचिया पोग्गल'त्ति आहाररूप| तयोपचिता:- सञ्चिता ये पुङ्गलाः 'बोंदिचिया पोग्गल त्ति इह बोन्दि:- अव्यक्तावयवं शरीरं ततो बोन्दितया चिता ये पुद्गलाः, तथा 'कडेवरचिय'त्ति कडेवरतया चिता ये पुद्गलाः 'तहा तहा ते पुग्गला परिणमंति'त्ति तेन तेन प्रकारेण आहारादितयेत्यर्थः ते पुनलाः परिणमन्ति, एवं च कर्मपुद्गला अपि जीवानामेव तथा २ परि णमन्तीति कृत्वा चैतन्यकृतानि कर्माणि, अतो निगम्यते- 'नत्थि अधेयकडा कम्मत्ति न भवन्ति ' अचेतः कृतानि' अचैतन्यकृतानि कर्माणि हे श्रमण ! हे आयुष्मन् ! इति, अथवा 'चेयकडा कम्मा कति'त्ति चेयं चयनं चय इत्यर्थः भावे यप्रत्ययविधानात् तत्कृतानि सञ्चयकृतानि पुद्गलसययरूपाणि कर्माणि भवन्ति, कथम् ?, 'आहारोचचिया पोग्गला' इत्यादि, आहाररूपा उपचिताः सन्तः पुद्गला भवन्ति, तथा बोन्दिरूपाश्चिताः सन्तः पुद्गला भवन्ति, तथा कडेवररुपाश्चिताः सन्तः पुद्गला भवन्ति, किं बहुना ?, तथोच्छासादिरूपतया ते पुङ्गलाः परिणमन्ति चयादेवेति शेषः, एवं च न सन्ति 'अधेयकृतानि' असञ्चयकृतानि कर्माणि आहारबोन्दिकडेवरपुद्गलवदिति । तथा 'दुट्ठाणेसु ति शीतातपदंशमशकादियुक्तेषु कायोत्सर्गासनाद्याश्रयेषु 'दुसेज्जासु'त्ति दुःखोत्पादकवसतिषु 'दुन्निसीहियासु'ति दुःख| हेतुस्वाध्यायभूमिषु 'तथा २' तेन २ प्रकारेण बहुविधासातोत्पादकतया 'ते पोग्गल'त्ति ते कार्म्मणपुङ्गलाः परिणमन्ति, ततश्च जीवानामेवासातसम्भवात्तैरेवासात हेतुभूतकर्माणि कृतानि अन्यथाऽकृताभ्यागमदोषप्रसङ्गः, जीवकृतत्वे च तेषां चेतःकृतत्वं सिद्धमतो निगम्यते 'नस्थि अचेयकडा कम्म' त्ति, चेयव्याख्यानं त्वेवं नीयते यतो दुःस्थानादिष्वसातहेतुतया Eaton Internationa For Park Use Only ~ 1407~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy