SearchBrowseAboutContactDonate
Page Preview
Page 1713
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [७१८] दीप अनुक्रम [८६४ ] व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः २ ||८५४॥ “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [२५], वर्ग [-] अंतर् शतक [-] उद्देशक [१], मूलं [ ७१८] मुनि दीपरत्नसागरेण संकलित 'दो भंते' इत्यादि, प्रथमः समय उपपन्नयोर्ययोस्ती प्रथमसमयोपपन्नौ, उपपत्तिश्चेह नरकक्षेत्रप्राप्तिः सा च द्वयोरपि विग्रहेण ऋजुगत्या वा एकस्य वा विग्रहेणान्यस्य ऋजुगत्येति, 'समजोगि 'त्ति समो योगो विद्यते ययोस्तौ समयोगिनी एवं विषमयोगिनी, 'आहारपाओ वा' इत्यादि, आहारकाद्वा-आहारकं नारकमाश्रित्य 'सेति स नारकोऽनाहारकः अनाहारकाद्वा-अनाहारकं नारकमाश्रित्याहारकः, किम् ? इत्याह-'सिय हीणेत्ति यो नारको विग्रहाभावेनागत्याहारक एवोत्पन्नोऽसौ निरन्तराहारकत्वादुपचित एय, तदपेक्षया च यो विग्रहगत्यानाहारको भूत्वोत्पन्नोऽसौ हीनः पूर्वमनाहारक२ त्वेनानुपचितत्वाद्धीनयोगत्वेन च विषमयोगी स्यादिति भावः, 'सिय तुले त्ति यो समानसमयया विग्रहगत्याऽनाहारकौ भूत्योत्पन्नी ऋजुगत्या वाऽऽगत्योत्पन्नी तयोरेक इतरापेक्षया तुल्यः समयोगी भवतीति भावः, 'अन्भहिए'ति यो विग्रहाभावेनाहारक एवागतोऽसौ विग्रहगत्यनाहारकापेक्षयोपचिततरत्वेनाभ्यधिको विषमयोगीति भावः, इह च 'आहारयाओ वा से अणाहारए' इत्यनेन हीनतायाः 'अणाहारयाओ वा आहारए' इत्यनेन चाभ्यधिकताया निबन्धनमुक्तं, तुल्यतानिबन्धनं तु समानधर्मतालक्षणं प्रसिद्धत्वान्नोक्तमिति ॥ योगाधिकारांदेवेदमपरमाह आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः कतिविहे णं भंते! जोए प० १, गोयमा । पन्नरसविहे जोए पं० तं०-सचमणजोए मोसमणजोए सचामो| समणजोए असवामोसमणजोए सचवइजोए मोसवइजोए सबामोसवइजोए असथामोसवइजोए ओरालि| यसरीरकायजोए ओरालियमीसासरीरकायजोए बैउधियसरीरकायजोए उचियमी सासरीरकायजोगे आहा| रगसरीरकायजोगे आहारगमीसास० का० कम्मास०का० १५ ॥ एयस्स णं भंते ! पारसविहस्स जनुको Education International योग:, तस्य भेदाः एवं अल्प- बहुत्वं For Parts Only ~ 1712 ~ २५ शतके उद्देशः १ समविषम योगिता प चदशयोग जघन्यादि सू ७१८. ७१९ ॥। ८५४॥ www.ncbrary.org
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy