SearchBrowseAboutContactDonate
Page Preview
Page 1631
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [२४], वर्ग [-], अंतर्-शतक [-1, उद्देशक [१], मूलं [६९५] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६९५] दीप अनुक्रम [८४०] व्याख्या- संवेहोवि तहेव सत्तमगमगसरिसो ८। सो चेव उक्कोसकालहितीएसु उववन्नो एस चेव लद्धी जाच अणुवं- २४ शतके प्रज्ञप्तिः || घोत्ति भवादेसेणं जहन्नेणं तिन्नि भयग्गहणाई उक्कोसेणं पंच भवगहणाई कालादेसेणं जहन्नेणं तेत्तीससाग- - उद्देशः १ अभयदेवी शकरप्रभाया वृत्तिः रोबमाई दोहिं पुबकोडीहिं अभहियाई उक्कोसेण छावहिं सागरोवमाई तिहिं पुषकोडीहिं अन्भहियाई एव। तियं कालं सेवेजा जाव करेजा (सूत्रं ३९५)॥ दिघूत्पादः ।।८१३॥ । 'पजत्ते'त्यादि, 'लद्धी सच्चेव निरवसेसा भाणियवा' परिमाणसंहननादीनां प्राप्तियैव रसप्रभायामुत्पित्सोरुक्ता सैव निर-5 सू६९५ दवशेषा शर्करामभायामपि भणितव्येति, 'सागरोवमं अंतोमुहुत्तमभहियंति द्वितीयायां जघन्या स्थितिः सागरोप ममन्तर्मुहूर्त च सम्ज्ञिभवसत्कमिति, 'उकोसेणं वारसे'त्यादि द्वितीयायामुत्कृष्टतः सागरोपमत्रयं स्थितिः तस्याश्चतुर्गुणत्वे द्वादश, एवं पूर्वकोटयोऽपि चतुर्यु सञ्जितिर्यग्भवेषु चतन एवेति । 'नेरइयठिइसंवेहेसु सागरोवमा भाणियवसि रत्नप्रभायामायुारे संवेधद्वारे च दशवर्षसहस्राणि सागरोपमं चोतं द्वितीयादिषु पुनर्जघन्यत उत्कर्षतश्च सागरोपमाण्येव वाच्यानि, यतः-"सागरमे १तिय २ सत्त ३ दस ४ य सत्तरस ५ तह य बाबीसा ६। तेत्तीसा ७ जावठिई सत्तसुवि | कमेण पुढवीसु ॥१॥" तथा-"जा पढमाए जेट्ठा सा बीयाए कणिट्ठिया भणिया । तरतमजोगो एसो दसवाससहस्स रय-1 णाए ॥२॥” इति [एकं सागरं त्रीणि सप्त दश च सप्तदश तथैव द्वाविंशतिः । त्रयस्त्रिंशत् सप्तस्वपि पृथ्वीषु क्रमेण | ॥८१३॥ यावस्थितिः॥१॥ या प्रथमायां ज्येष्ठा सा द्वितीयायां कनीयसी भणिता । एप तरतमयोगो रत्नायां दशवर्षसहस्राणि ॥२॥] रत्नप्रभागमतुल्या नवापि गमाः, कियडूरं यावत् ? इत्याह-'जाव छठ्ठपुढवित्ति, 'चउगुणा कायब'त्ति उत्कृष्टे SCREASEACOCARRICKS ~1630~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy