SearchBrowseAboutContactDonate
Page Preview
Page 1632
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [२४], वर्ग [-], अंतर्-शतक [-1, उद्देशक [१], मूलं [६९५] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६९५] | कायसंवेधे इति, 'चालुयप्पभाए अट्ठावीसं,'तत्र सप्त सागरोपमाण्युत्कर्षतः स्थितिरुक्ता सा च चतुर्गुणा अष्टाविंशतिः * स्यात्, एवमुत्तरत्रापीति, वालुयप्पभाए पंचविहसंघयणि'त्ति आद्ययोरेव हि पृथिव्योः सेवानोत्पद्यन्ते, एवं चतुर्थी ४ पञ्चमी ३ षष्ठी २ सप्तमीषु १ एकैकं संहननं हीयत इति ॥ अथ सप्तमपृथिवीमाश्रित्याह-पजत्ते'त्यादि, Al'इस्थिवेया न उववजंति'त्ति षष्ठ्यन्तास्वेव पृथिवीपु स्त्रीणामुत्पत्तेः 'जहन्नेणं तिनि भवग्गहणाई' ति मत्स्यस्य सप्तमपृथिवीनारकत्वेनोत्पद्य पुनर्मत्स्येष्वेवोत्पत्ती 'उक्कोसेणं सत्त भवग्गहणाईति मत्स्यो मृत्वा १ सप्तम्यां गतः २] पुनर्मत्स्यो जातः ३ पुनः सप्तम्यां गतः ४ पुनरपि मत्स्यः ५ पुनरपि तथैव गतः ६ पुनर्मत्स्यः ७ इत्येवमिति । 'कालादेसेण'मित्यादि, इह द्वाविंशतिः सागरोपमाणि जघन्यस्थितिकसप्तमपृथ्वीनारकसम्बन्धीनि अन्तर्मुहर्त्तद्वयं च | प्रथमतृतीयमत्स्यभवसम्बन्धीति, 'छावहिं सागरोवमाईति वारत्रयं सप्तम्यां द्वाविंशतिसागरोपमायुष्कतयोत्पत्तेः चतसश्च पूर्वकोटयश्चतुर्यु नारकभवान्तरितेषु मत्स्यभवेष्विति, अतो वचनाच्चैतदवसीयते-सप्तम्यां जघन्यस्थितिपूत्कर्षतस्त्रीनेव वारानुत्पद्यत इति, कथमन्यथैवंविधं भवग्रहणकालपरिमाणं स्यात् , इह च काल उत्कृष्टो विवक्षितस्तेन जघन्यस्थितिषु त्रीन वारानुस्पादितः, एवं हि चतुर्थी पूर्वकोटिर्लभ्यते, उत्कृष्टस्थितिषु पुनर्वारद्वयोत्पादनेन पट्पष्टिः सागरोपमाणां | भवति पूर्वकोव्यः पुनस्तिस्र एवेति १ 'सो चेव जहन्नकालविइएसु' इत्यादिस्तु द्वितीयो गमः२ 'सो चेच उकोस-15 दिकाल ट्ठिइसु उववजेजा इत्यादिस्तु तृतीयः, तत्र च 'उक्कोसेणं पंच भवग्गहणाईति त्रीणि मत्स्यभवग्रहणानि द्वे च। नारकभवग्रहणे, अत एव वचनादुत्कृष्टस्थितिषु सप्तम्यां वारद्वयमेवोत्पद्यत इत्यबसीयते ३ 'सो चेच जहन्नकालट्टि- SAGROCESS-CCESSA दीप अनुक्रम [८४०] ~ 1631~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy