SearchBrowseAboutContactDonate
Page Preview
Page 1244
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [ ४९१ -४९२] दीप अनुक्रम [५८७ -५८८] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [१३], वर्ग [–], अंतर्-शतक [-], उद्देशक [६], मूलं [४९१-४९२] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥६१९॥ मुंडे भवित्ता जाव पवयामि तो णं अभीयीकुमारे रजे य रहे य जाव जणवर माणुस्सएस व कामभोगेसु मुछिए गिद्धे गढिए अज्झोवयन्ने अणादीयं अणवदग्गं दीहम चाउरंतसंसारकेतारं अणुपरियहिस्सर, तं मो खल मे सेयं अभीयीकुमारं रजे ठावेत्ता समणस्स भगवओ महावीरस्स जाब पवइन्तए, सेयं खलु मे णियगं भाइणे केसिं कुमारं रज्जे ठावेत्ता समणस्स भगवओ जाव पचइन्तए, एवं संपेदेइ एवं संपे० २ जेणेव बीतीभये नगरे तेणेव उवागच्छर्इ २ वीतभयं नगरं मज्झमजणं जेणेव सए गेहे जेणेव बाहिरिया उबट्टाणसाला तेणेव उवाग० २ अभिसेक हत्थि ठवेति आभि० २ अभिसेकाओ हत्थीओ पचोरुभइ आ० २ जेणेव सीहासणे तेणेव उवागच्छति २ सीहासणवरंसि पुरस्थाभिमुहे निसीयति नि० २ कोडुंबिय पुरिसे सहावेति को० २ एवं क्यासी खिप्पामेव भो देवाणुपिया ! वीतभयं नगरं सन्भितर बाहिरियं जाव पञ्चप्पिणंति, तए णं से उदायणे राया दोबंपि कोडबियपुरिसे सहावेति स० २ एवं वयासी विप्यामेव भो देवाणुप्पिया ! केसिस्स कुमारस्स महत्थं ३ एवं रायाभिसेओ जहा सिवभदस्स कुमारस्स तहेब भाणियो जाव परमाउं पालयाहि इट्ठजणसं परिबुडे सिंधुसोवीरपामोक्खाणं सोलसण्हं जणवयाणं बीतीभयपामोक्खाणं० महसेण० राया अन्नेसिं च बहूणं राईसर जाव कारेमाणे पालेमाणे विहराहित्तिकडु जयजयस पडजति । तए णं से केसीकुमारे राया जाए महया जाच विहरति । तए णं से उदायणे राया केसिं रायाणं आपुच्छर, तए णं से केसीराया कोटुंबियपुरिसे सहावेति एवं जहा जमालिस तहेब सन्भितरषा Education Internation उदायन - राजर्षि चरित्रं For Pale Only ~ 1243~ १३ शतके | उद्देशः ६ उदायनामी चित्रकन्य ता सू ४९१ ||६१९॥
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy