SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [१४७] दीप अनुक्रम [१७५] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [३], वर्ग [-] अंतर- शतक [-] उद्देशक [२] मूलं [१४७] मुनि दीपरत्नसागरेण संकलित..... ... आगमसूत्र [०५ ], अंग सूत्र [०५] व्याख्याप्रज्ञप्तिः 'अभयदेवी या वृत्तिः १ ॥ १७७॥ NROE चमरोत्पात-वर्णनं विभागापेक्षा Eaton International ............ ऊ तिर्यक् अधः ० शक्रः ऊर्द्ध तिर्यक् अधः २४ १८ १२ १० २४ १८ १२ ༧༤༦༦ ྗ༤༦ ८ १६ २४ चमरः ० शक्रः वज्रं ० इंद्र: वज्र चमरः ऊर्द्ध तिर्यक् गम्यगम्यपेक्षया तिर्यक् अधः यो० २ यो०ग०२ यो ०१ यो० १ ग० २३ ग० २३ ०२३ ० ५३ यो० २ इंद्र: योग २ यो २१॥ | सक्करस णं तं देविंदस्स देवरन्नो ओवयणकालस्स य उप्पयणकालस्स य कपरेरर्हितो अप्पे वा बहुए वा तुल्ले वा विसेसाहिए वा ?, गोपमा । सव्वत्थोवे सकस्स देविं ग० २३ दस्त देवरन्नो उद्धं उप्पयणकाले पत्र- ओवयणकाले संखेज्जगुणे ॥ चमरभागद्वय- स्सवि जहा सकस्स णवरं सव्वत्थोवे न्यूनग०६ ओवयणकाले उप्पयणकाले संखेग० २३ | यो० २ जगुणे ॥ वज्रस्स पुच्छा, गोयमा ! चमरः "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः वज्रः यो० १ ग० २३ १६ २४ चमरः अधः यो० १ | सव्वत्थोवे उपयणकाले ओवयणकाले विसेसाहिए । एयस्स णं मंते ! वज्जस्स वज्जाहिवइस्स चमरस्स य | असुरिंदस्स असुररनो ओवयणकालस्स य उप्पयणकालस्स य कयरे२हिंतो अप्पे वा ४१, गोयमा ! सफस्स य उप्पयणकाले चमरस्स य ओवयणकाले एप णं दोनिवि तुल्ला सच्वत्थोवा, सकस्स य ओवयणकाले बजस्स ~ 359~ For Parts Only ३ शतके | उद्देशः २ शक्रवज्रच. मराणांगति कालयोर ल्प. सू१४७ ॥ १७७॥
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy