SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [१४७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१४७]] दीप अनुक्रम [१७५] जाव पभू गेण्हित्तए । जतिणं भंते ! देविंदे महिड्डीए जाव अणुपरियहित्ता णं गेण्हित्तए कम्हा णं भंते! सकेणं & देविंदे देवरना(राया)चमरे असुरिंदे असुरराया नो संचाएति साहस्थि गेण्हित्सए?, गोयमा ! असुरकुमाराणं है | देवाणं अहे गतिविसए सीहे २ चेव तुरिए २ चेच उर्दु गतिविसए अप्पे२ चेव मंदे मंदे चेव वेमाणियाणं देवाणं ४ उहुं गतिविसए सीहे २ चेव तुरिए २ चेव अहे गतिविसए अप्पे २ चेव मंदे २ चेव, जापतियं खेत्तं सके देविंदे देवराया उहूं उप्पयति एकेणं समएणं तं वजे दोहिं, जं वजे दोहिं तं चमरे तिहिं, सब्वत्थोवे सकस्स देविंदस्स देवरन्नो उहलोयकंडए अहेलोयकंडए संखेज्वगुणे, जावतियं खेत्तं चमरे असुरिंदे असुरराया अहे ओवयति एकेणं समएणं तं सके दोहिं जं सके दोहिं तं बजे तिहिं, सव्वत्थोवे चमरस्स असुरिंदस्स असुररन्नो अहेलोयकंडए उडलोयकंडए संखेजगुणे । एवं खलु गोयमा ! सकेणं देविंदेणं देवरण्णा चमरे असुरिंदे असु|रराया नो संचाएति साहत्यि गेणिहत्तए । सक्कस्स णं भंते ! देविंदस्स देवरन्नो उढे अहे तिरियं च गतिविस यस्स कयरेशहितो अप्पे वा पहुए वा तुल्ले वा विसेसाहिए वा?, गोयमा! सव्वत्थोवं खेत्तं सके देविंदे टदेवराया अहे ओवयइ एकेणं समएणं तिरिय संखेजे भागे गच्छइ उहृ संखेजे भागे गछह । चमरस्सणं भंते ! असुरिंदस्स असुररन्नो उहं अहे तिरियं च गतिविसयस्स कयरेरहितो अप्पे वा पहुए वा तुल्ले वा विसेसाहिए वा?, गोयमा ! सव्वत्थो खेत्तं चमरे असुरिंदे असुरराया उहुं उप्पयति एकेणं समएणं तिरियं| संखेने भागे गच्छद अहे संखेजे भागे गच्छइ, वजं जहा सकस्स देविंदस्स तहेव नवरं विसेसाहियं कायव्वं ॥ | चमरोत्पात-वर्णनं ~358~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy