________________
आगम
(०५)
प्रत
सूत्रांक
[१४७]
दीप
अनुक्रम [१७५]
“भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः)
शतक [३], वर्ग [-], अंतर् शतक [-], उद्देशक [२], मूलं [ १४७ ] मुनि दीपरत्नसागरेण संकलित
Jan Eratun
चमरोत्पात-वर्णनं
आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः
य उप्पयणकाले एस णं दोन्हवि तुल्ले संखेज्जगुणे चमरस्स उ उप्पयणकाले वज्रस्स य ओवयणकाले एसणं दोन्हवि तुल्ले विसेसाहिए ( सृ० १४७ )
"भंते!' इत्यादि, 'सीहेति शीघ्रो वेगवान्, स च शीघ्रगमनशक्तिमात्रापेक्षयाऽपि स्यादत आह-'सीहगई चेव त्ति शिघ्रगतिरेव नाशीघ्रगतिरपि एवंभूतश्च कायापेक्षयाऽपि स्यादत आह-'तुरियत्ति त्वरितः त्वरावान् स च गतेरन्यत्रापि स्यादित्यत आह-'तुरियगइ'त्ति 'त्वरितगतिः' मानसौत्सुक्यप्रवर्त्तितवेगवद्गतिरिति, एकार्था बैते शब्दाः 'संचाइए 'त्ति | शक्तिः 'साहत्थिन्ति स्वहस्तेन । 'गइविसए'त्ति, इह यद्यपि गतिगोचरभूतं क्षेत्रं गतिविषयशब्देनोच्यते तथाऽपि गतिरेवेह गृह्यते, शीघ्रादिविशेषणानां क्षेत्रेऽयुज्यमानत्वादिति, 'सीहे'ति शीघ्रो वेगवान्, स चानैकान्तिकोऽपि स्यादत आह-'सीहे चेव'ति शीघ्र एव एतदेव प्रकर्षवृत्तिप्रतिपादनाय पर्यायान्तरेणाह त्वरितस्त्वरितश्चैवेति, 'अप्पे अप्पे | वेवत्ति अतिशयेनारूपोऽतिस्तोक इत्यर्थः, 'मंदे मंदे चेव' त्ति अत्यन्तमन्दः, एतेन च देवानां गतिस्वरूपमात्रमुक्तम् ॥ | एतस्मिंश्च गतिस्वरूपे सति शक्रवज्रचमराणामेकमाने ऊर्ध्वादी क्षेत्रे गन्तव्ये यः कालभेदो भवति तं प्रत्येकं दर्शयन्नाह| 'जावइय' मित्यादि, अथेन्द्रस्योर्ध्वाधः क्षेत्रगमने कालभेदमाह-'सम्वत्थोवे सकस्से त्यादि, 'सर्वस्तोकं' स्वल्पं शक्रस्य ऊर्ध्वलोकगमने ख (क)ण्डकं - कालखण्डं ऊर्ध्वलोककण्डकं ऊर्ध्वलोक गमनेऽतिशीघ्रत्वात्तस्य, अधोलोकगमने कण्डकं-कालखण्डमधोलोककण्डकं सङ्ख्यातगुणं, ऊर्ध्वलोक कण्डकापेक्षया द्विगुणमित्यर्थः, अधोलोकगमने शक्रस्य मन्दगतित्वात्, द्विगुणत्वं |च 'सक्करस उप्पयणकाले चमरस्स य ओवयणकाले एए णं दोण्णिवि तुहा' तथा 'जावतियं खेत्तं चमरे १ अहे ओवयइ
For Pale Only
~360~