SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-1, अंतर्-शतक [-], उद्देशक [२], मूलं [१४७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रज्ञप्तिः प्रत सूत्रांक [१४७]] दीप अनुक्रम [१७५] व्याख्या इक्केणं समएणं तं सक्को दोहिं' ति वक्ष्यमाणवचनद्वयसामर्थ्याल्लभ्यमिति, 'जावइय'मित्यादिसूत्रद्वयमध क्षेत्रापेक्षं पूर्वव- ३ शतके व्याख्येयं, 'एवं खलु' इत्यादि च निगमनम् । अथ शक्रादीनां प्रत्येकं गतिक्षेत्रस्याल्पबहुत्वोपदर्शनाय सूत्रत्रयमाह- उद्देशः२ अभयदेवी-दा'सकस्से'त्यादि, तत्र ऊर्द्धमधस्तिर्यक् च यो गतिविषयो-गतिविषयभूतं क्षेत्रमनेकविधं तस्य मध्ये कतरो गतिविषयः शक्रवज्रचुया वृत्तिः १|| कतरस्माद्दतिविषयात्सकाशादल्पादिः इति प्रश्नः, उत्तरं तु सर्वस्तोकमधःक्षेत्रं समयेनावपतति, अधो मन्दगतित्वाच्छ-||मराणागति कस्य, 'तिरियं संखेजे भागे गच्छईत्ति कल्पनया किलैकेन समयेन योजनमधो गच्छति शक्रः, तत्र च योजने द्विधा- कार ॥१७८॥ कल्प.सू१४७ कृते द्वौ भागौ भवतः, तयोश्चैकस्मिन् द्विभागे मीलिते त्रयः सङ्खवेया भागा भवन्ति अतस्तान् तिर्यग् गच्छति, सा.|| योजनमित्यर्थः, तिर्यगतौ तस्य शीघ्रगतित्वात् , 'उहूं संखेजे भागे गच्छत्ति यान् किल कल्पनया त्रीन् द्विभागांस्तियेग्गच्छति तेषु चतुर्थेऽन्यस्मिन् द्विभागे मीलिते चत्वारो द्विभागरूपाः सङ्ख्यातभागाः संभवन्ति अतस्तानूई गच्छति । अथ कथं सूत्रे सङ्ख्यातभागमात्रग्रणे सतीदं नियतभागव्याख्यानं क्रियते !, उच्यते, 'जावइयं खेत्तं चमरे ३ अहे ओवयह एकेणं समएणं तं सके दोहिं', तथा 'सकस्स उप्पयणकाले चमरस्स ओवयणकाले एते णं दोनिवि तुला' इति वचनतो निश्चीयते शको यावदधो द्वाभ्यां समयाभ्यां गच्छति तावद मेकेनेति द्विगुणमधःक्षेत्रावक्षेत्र, एतयोश्चापान्त-31 रालवर्ति तिर्यक्षेत्रमतोऽपान्तरालप्रमाणेनैव तेन भवितव्यमित्यधाक्षेत्रापेक्षया तिर्यक्षेत्रं सार्द्ध योजनं भवतीति ॥१७८॥ व्याख्यातं, आह् च चूर्णिकार:-'एगेणं समएणं ओवयइ अहे जोयणं एगेणेव समएणं तिरिय दिवडे गच्छइ उहुं दो जोयणाणि सक्को'त्ति ।। 'चमरस्स णमित्यादि 'सबत्यो खेत्तं चमरे ३ उडे उप्पयइ एकेणं समएण'ति, ऊर्दुगतौ मन्द Auditurary.com ~361~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy