SearchBrowseAboutContactDonate
Page Preview
Page 920
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८०-३८२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३८० -३८२] दीप अनुक्रम [४६०-४६२] व्याख्या 3 याहिं जोहियाहिं चारुगणियाहिं पल्लवियाहिं ल्हासियाहि लउसियाहिं आरपीहिं दमिलीहिं सिंघलीहिं पुलिं-४९ शतके प्रज्ञप्तिः अभयदेवी 1 दीहिं पुक्खलीहिं मुझंडीहिंसबरीहिं पारसीहि नाणादेसीहि विदेसपरिपेडियाहिं इंगितचिंतितपस्थियवियाणि-टाउद्देशः ३३ याहिं सदेसनेवत्थगहियसाहिं कुसलाहिं विणीयाहि य चेडियाचक्कवालवरिसघरधेरकंचुइज्जमहत्तरगवंद ऋषभदसया वृत्तिा दि देवानन्दापक्खिसा अंतेउराओ निग्गच्छति अंतेउराओ निग्गच्छित्ता जेणेव बाहिरिया उचट्ठाणसाला जेणेव धम्मिए गमनं ॥४५७॥ जाणप्पवरे तेणेव पवागच्छइ तेणेव उवागच्छित्ता जाच धम्मियं जाणप्पवरं दुरूडा ॥ तए णं से उसभदत्ते सू ३८० माहणे देवाणंदाए माहणीए सहिं धम्मियं जाणप्पवरं दुरूढे समाणे णियगपरियालसंपरिबुडे माहणकुंडग्गाम नगरं मझमझेणं निग्गच्छद निग्गच्छइत्ता जेणेव बहुसालए चेहए तेणेच उवागच्छइ तेणेव उवागच्छइत्ता छत्तादीए तिस्थकरातीसए पासइ छ०२ धम्मियं जाणप्पवरं ठवेइ २त्ता घम्मियाओ जाणप्पवराओ पश्चोकहइ |ध०२ समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छति, तंजहा-सचित्ताणं दवाणं विउसरणपाए एवं जहा वितियसए जाव तिविहाए पञ्जुवासणयाए पजुवासति,तएणं सा देवाणंदाभाहणीधम्मियाओ जाणप्पवराभो पचोरुभति धम्मियाओ जाणप्पवराओ पञ्चोरुभित्ता बहुहिं खुजाहिं जाव महत्तरगवंदपरिक्खित्ता समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छह, तंजहा-सचित्ताणं दवाणं विउसरण-IIFI याए अचित्ताणं दवाणं अविमोयणयाए विणयोणयाए गायलठ्ठीए चक्खुफासे अंजलिपरगहेणं मणस्स ए-18/ गत्तीभावकरणेणं जेणेव समणे भगवं महावीरे तेणेव उवागच्छह तेणेव उवागच्छिता समणं भगवं महावीर FESSACEB5485% SARERainintamarana ऋषभदत्त एवं देवानन्दाया: अधिकार: ~919~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy