SearchBrowseAboutContactDonate
Page Preview
Page 919
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८०-३८२] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [09], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक -%C4%- [३८० - -३८२] पुरिसे सहावेसा एवं वयासि-खिप्पामेव भो देवाणुप्पिया! लहुकरणजुत्तजोइयसमखुरवालिहाणसमलिकयसिंगेहिं जंबूणयामयकलावजुत्त[स्स]परिविसिद्धेहिं रययामयघंटासुत्तरजुयपवरकंचणनत्थपग्गहोग्गहियपहि नीलुप्पलकयामेलएहिं पवरगोणजुवाणएहिं नाणामणिरयणघंटियाजालपरिगयं सुजायजुगजोत्तरज्जुयजुगपसत्थसुविरचितनिम्मियं पवरलक्षणोवयेयं [ ग्रन्थानम् ६००० धम्मियं जाणप्पवरं जुत्तामेव उववेहर मम एयमाणत्तियं पञ्चप्पिणह, तए णं ते कोडंवियपुरिसा उसमदत्तेणं माहणेणं एवं वुत्ता समाणा हट्ट जाव हियया करयल एवं सामी! तहत्ति आणाए विणएणं वयणं जाव पडिमणेत्ता खिप्पामेव लहुकरणजुसजाव धम्मियं जाणप्पवरं जुत्तामेव उवद्ववेत्ता जाव तमाणत्तियं पचप्पिणंति, तए णं से उसमदत्ते माहणे हाए जाव अप्पमहग्घाभरणालंकियसरीरे साओ गिहाओ पडिनिक्खमति साओ गिहाओ पडिनिक्ख-4 &मित्ता जेणेव बाहिरिया उबट्ठाणसाला जेणेव धम्मिए जाणप्पवरे तेणेव उवागच्छह सेणेच उवागच्छित्ता : धम्मियं जाणप्पवरं दुरूढे । तए णं सा देवाणंदा माहणी अंतो अंतेउरंसि पहाया कयवलिकम्मा कयकोज्य-15 मंगलपायच्छित्ता किंच वरपादपत्तनेउरमणिमेहलाहारविरइयउचियकडगखुड्डायएकावलीकंठसुत्तउरत्थगेवे जसोणिसुत्तगनाणामणिरयणभूसणविराइयंगी चीणंमुयवत्वपवरपरिहिया दुगुल्लसुकुमालउत्तरिजा सघोज| यसुरभिकुसुमवरियसिरया वरचंदणवंदिया वराभरणभूसियंगी कालागुरुधूवधूविया सिरिसमाणवेसा जाव अप्पमहग्याभरणालंकियसरीरा बहूहिं खुजाहिं चिलाइयाहिं वामणियाहिं वडहियाहिं बवरियाहिं ईसिगणि दीप अनुक्रम % % 4 [४६० SARAL + -४६२] k k ऋषभदत्त एवं देवानन्दाया: अधिकार: ~918~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy