SearchBrowseAboutContactDonate
Page Preview
Page 708
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [३२०] दीप अनुक्रम [३९३] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [८], वर्ग [-1, अंतर् शतक [-] उद्देशक [२], मूलं [ ३२०] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः ॥ ३५१ ॥ तत्राप्येकतरया भक्तमेकतरया च पानकमित्येवं द्वयोरभिग्रहोऽवगन्तव्य इति । एवं छम्मासतवं चरितं परिहारिगा अणु| चरंति। अनुचरगे परिहारियपयट्ठिए जाव छम्मा सा||५|| कप्पट्टिओवि एवं छम्मासतवं करेइ सेसा उ । अणुपरिहारिगभायं वयंति ५ | कप्पट्ठियत्तं च ॥ ६ ॥ एवेसो अट्ठारसमासपमाणो उ वष्णिओ कप्पो । संखेवओ विसेसो मुत्ता एयस्स णायबो ॥ ७ ॥ | कष्पसमसीह तयं जिणकप्पं वा उवेंति गच्छं वा । पडिवजमाणगा पुण जिणस्सगासे पवजंति ॥ ८ ॥ तित्थयरसमीॐ वासेवगरस पासे व नो य अन्नस्स । एएसिं जं चरणं परिहारबिसुद्धियं तं तु ॥ ९ ॥” अभ्यैस्तु व्याख्यातं - परिहारतो मासिकं चतुर्दध्यादि तपश्चरति यस्तस्य परिहारिकचरित्रलब्धिर्भवतीति इदं च परिहारतपो यथा स्यात्तथोच्यते"नैवमस्स तइयवत्थं जहन्न उक्कोस कणगा दस उ सुत्तरथभिग्गहा पुण दबाइ तवो रयणमाती ॥ १ ॥" अयमर्थःयस्य जघन्यतो नवमपूर्व तृतीयं वस्तु यावद्भवति उत्कर्षतस्तु दश पूर्वाणि न्यूनानि सूत्रतोऽर्थतो भवन्ति, द्रव्यादयश्चाभिग्रहा रत्नावल्यादिना च तपस्तस्य परिहारतपो दीयते, तद्दाने च निरुपसर्गार्थं कायोत्सर्गो विधीयते, शुभे च नक्षत्रादौ १ एवं षण्मासी तपश्यरित्या परिहारिका अनुचरन्ति । अनुचरकाः परिहारिकपदस्थिता भवन्ति यावत्षण्मासाः ॥ ५ ॥ कल्पखितोऽप्येवं षण्मासीं तपः करोति शेषास्त्वनुपरिहारिकभावं कल्पस्थितत्वं च ब्रजन्ति ॥ ६ ॥ एवमेषोऽष्टादशमासप्रमाणस्तु कल्पो वर्णितः । सङ्क्षेपतो विशेवस्त्वेतस्य सूत्राज्ञातव्यः ॥ ७ ॥ कल्पसमाप्तौ तं जिनकरूपं वा गच्छं वोपयन्ति । प्रतिपद्यमान काः पुनर्जिनसकाशे प्रपद्यन्ते ॥ ८ ॥ तीर्थङ्करसमीपावकस्य पार्श्वे वा अन्यस्य पार्श्वे न एतेषां यच्चरणं तत्तु परिहारविशुद्धिकम् ॥ ९ ॥ २-नवमस्य तृतीयवस्तु यावज्जघन्यत उत्कृष्टत ऊनानि दश । सूत्रार्थाभ्यां द्रव्यादयोऽभिग्रहाः पुनस्तपो रत्नावल्यादि ॥ १ ॥ Eucatur International ज्ञानादि अधिकार: For Parts Only ~707~ ८ शतके उद्देशः २ ज्ञानाज्ञाना नि मत्यादौ सू ३२० ॥३५१||
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy