SearchBrowseAboutContactDonate
Page Preview
Page 709
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [३२०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३२०] तत्पतिपत्तिः, तथा गुरुस्तं ब्रूते-यथाव्हं तव वाचनाचार्यः अयं च गीतार्थः साधुः सहायस्ते, शेषसाधवोऽपि वाच्याः, यथा स तवं पडिवजइ न किंचि आलवइ मा य आलवह । अत्तचिंतगस्स उवाघाओ भेन कायबो॥१॥" तथा कथमहमालापादिरहितः संस्तपः करिष्यामीत्येवं विभ्यतस्तस्य भयापहारः कार्यः, कल्पस्थितश्च तस्यैतत्करोति-"किइकम || |च पडिच्छइ परिन्न पडिपुच्छयपि से देइ । सोवि य गुरुमुवचिइ उदंतमवि पुच्छिओ कहइ ॥१॥" इह परिज्ञा-प्रत्या| ख्यानं प्रतिपृच्छा त्वालापकः, ततोऽसौ यदा ग्लानीभूतः सन्नुत्थानादि स्वयं कर्तुं न शक्नोति तदा भणति-उत्थानादि * कर्तुमिच्छामि, ततोऽनुपरिहारकस्तूष्णीक एव तदभिप्रेतं समस्तमपि करोति, आह च-"उडेज निसीएजा भिक्खं 8 हिंडेज भंडगं पेहे । कुरियपियवंधवस्स व करेइ इयरोवि तुसिणीओ ॥१॥" तपश्च तस्य ग्रीष्मशिशिरवर्षासु जघन्यादिभेदेन चतर्थादिद्वादशान्तं पूर्वोक्तमेवेति । 'मुहमसंपरायचरित्सलद्धि'त्ति संपरैति-पर्यटति संसारमेभिरिति सम्पराया:-कषायाः सूक्ष्मा-लोभांशावशेषरूपाः सम्पराया यत्र तत् सूक्ष्मसम्परायं शेषं तथैव, एतदपि द्विधा-विशुन्यमानक | सक्तिश्यमानक च, तत्र विशुद्ध्यमानक क्षपकोपशमकश्श्रेणिद्वयमारोहतो भवति १ सक्लिश्यमानक तूपशमश्रेणीतःप्रच्यवमानस्येति २ । 'अहक्खायचरित्तलही ति यथा-येन प्रकारेण आख्यातं-अभिहितमकषायतयेत्यर्थः तथैव यत्तद्य १ एष तपः प्रतिपद्यते न किञ्चिदालपिष्यति मा च लीलपध्वं । आत्मार्थचिन्तकस्य भवद्भिर्व्याघातो न कर्त्तव्यः ॥ १॥२ कृतिकर्म प्रतीच्छति प्रत्याख्यानं प्रतिपृच्छामपि तस्मै ददाति । सोऽपि च गुरुमुपतिष्ठते उदन्तमपि पृष्टः कथयति ॥१॥ ३-उत्तिष्ठेत् निषीदेव भिक्षा हिण्डेत भाण्डं प्रेक्षेत । कुपितप्रियवान्धवस्येव करोति इतरोऽपि तूष्णीकः ॥१॥ दीप अनुक्रम [३९३] ज्ञानादि अधिकार: ~ 708~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy