SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-1, अंतर्-शतक [-], उद्देशक [२], मूलं [१४७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: ३ शतके प्रत सूत्रांक [१४७] दीप अनुक्रम [१७५] व्याख्या-8 तत्रयमित्यर्थः, तथोर्दू विशेषाधिको भागौ गच्छति, यौ किल तिग्विशेषाधिको भागौ गच्छति तावेवो गतौ किश्चि ॥ विशेषाधिकी, उईगतौ शीघ्रतरगतित्वात्परिपूर्ण योजनमित्यर्थः, अथ कथं सामान्यतो विशेषाधिकत्वेऽभिहिते नियत-15 उद्देशः २ अभयदेवी | भागवं व्याख्यायते ?, उच्यते, 'जावइयं चमरे ३ अहे ओवयइ एकेणं समएणं तावइयं सके दोहिं जं सके दोहिं तं वजे तिहिति वचनसामर्थ्याच्छकाधोगत्यपेक्षया वज्रस्य त्रिभागन्यूनाधोगतिर्लब्धेति त्रिभागन्यून योजनमिति सामराणांगति कालयोर॥१७९॥ | व्याख्याता, तथा 'सकस्स ओवयणकाले वजस्स य उप्पयणकाले एस णं दोण्हवि तुले' इति वचनादवसीयते यावदेकेन समयेन शक्रोऽधो गच्छति तावद्वज्रमू, शक्रश्चैकेनाधः किल योजनं एवं वज्रमूर्द्ध योजनमितिकृत्वोई योजनं तस्योक्तं, हैल्प-सू१४७ ऊोधोगत्योश्च तिर्यग्गतेरपान्तरालवर्तित्वात्तदपान्तरालवयैव सत्रिभागगन्यूतत्रयलक्षणं तिर्थग्गतिप्रमाणमुक्तमिति। अनन्तरं गतिविषयस्थ क्षेत्रस्याल्पबहुत्वमुक्त, अथ गतिकालस्य तदाह-सक्कस्स ण'मित्यादि सूत्रत्रयं । शक्रादीनां गतिकालस्य प्रत्येकमल्पबहुत्वमुक्तं अथ परस्परापेक्षया तदाह-एयस्स णं भंते ! वजस्से'त्यादि, एएणं विपिणवि तुल्ल'त्ति शक्रयमरयोः स्वस्थानगमनं प्रति गस्य समत्वादुत्पतनावपतनकाली तयोस्तुल्यौ परस्परेण, 'सवत्थोव'त्ति वक्ष्यमाणापेक्षयेति, तथा 'सकस्से' त्यादी 'एस णं दोण्हवि तुल्ले'त्ति उभयोरपि तुल्यः शक्रावपतनकालो वजोत्पातकालस्य तुल्यः वज्रोत्पातकालश्च शक्रावपतनकालस्य तुल्य इत्यर्थः, 'संखेजगुणे'त्ति शक्रोत्पातचमरावपातकालापेक्षया, एवमनन्तरसूत्रमपि भावनीयम् ॥ तए णं चमरे अमुरिंदे असुरराया वजभयविप्पमुक्के सकेणं देविदेणं देवरना महया अवमाणेणं अवमाणिए ALSO ~363~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy