SearchBrowseAboutContactDonate
Page Preview
Page 675
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [३१३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: + 5 प्रत सूत्रांक [३१३] गृहीत्वा वाग्योगेन निसृज्यमानं वाक्प्रयोगपरिणतमित्युच्यते 'कायप्पओगपरिणए'त्ति औदारिकादिकाययोगेन गृही-IIK |तमौदारिकादिवर्गणाद्रव्यमौदारिकादिकायतया परिणतं कायप्रयोगपरिणतमित्युच्यते, 'सचमणे'त्यादि सद्भूतार्थचिन्तननिबन्धनस्य मनसःप्रयोगः सत्यमनःप्रयोग उच्यते, एवमन्येऽपि, नवरं मृषा-असद्भूतोऽर्थः सत्यमृषा-मिश्रो यथा पञ्चसु दारकेषु जातेषु दश दारका जाता इति, असत्यमृषा-सत्यमृषास्वरूपमतिक्रान्तो यथा देहीत्यादि, 'आरंभसचेत्यादि, || आरम्भो-जीवोपघातस्तद्विषयं सत्यमारम्भसत्यं तद्विषयो यो मनम्प्रयोगस्तेन परिणतं यत्तत्तथा, एवमुत्तरत्रापि नवरमना-II जारम्भो-जीवानपघातः 'सारंभ'त्ति संरम्भो-वधसङ्कल्पः समारम्भस्तु परिताप इति । 'ओरालिए'त्यादि, औदारिकश-15 रीरमेव पुदलस्कन्धरूपत्वेनोपचीयमानत्वादू काय औदारिकशरीरकायस्तस्य यः प्रयोगः औदारिकशरीरस्य वा यः कायमयोगः स तथा. अयं च पर्याप्तकस्यैव वेदितव्यस्तेन यत् परिणतं तत्तथा, 'ओरालिपमिस्सासरीरकापप्पयोगपरिणय'त्ति औदारिकमुत्पत्तिकालेऽसम्पूर्ण सत् मित्रं कार्मणेनेति औदारिकमिदं तदेवीदारिकमिश्रर्क तलक्षणं शरीरमौ-13 दारिकमिश्रकशरीरं तदेव कायस्तस्य यः प्रयोगः औदारिकमिश्नकशरीरस्य वा यः कायप्रयोगः स औदारिकमिश्रकशरीहैरकायप्रयोगस्तेन परिणतं यत्तत्तथा, अयं पुनरौदारिकमिश्रकशरीरकायप्रयोगोऽपर्याप्तकस्यैव वेदितव्यः, यत आह "जोएण कम्मएणं आहारेई अणंतरं जीवो। तेण परं मीसेणं जाव सरीरस्स निष्फत्ती ॥१॥" [उत्पत्त्यनन्तरं जीवः कार्मणेन योगेनाहारयति ततो यावच्छरीरस्य निष्पत्तिः (शरीरपर्याप्तिः) तावदीदारिकमिश्रेणाहारयति ॥१॥] एवंद्र तावत् कार्मणेनौदारिकशरीरस्य मिश्रता उत्पत्तिमाश्नित्य तस्य प्रधानत्वात् , यदा पुनरौदारिकशरीरी वैक्रियलब्धिसं दीप अनुक्रम [३८६] ~674~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy