SearchBrowseAboutContactDonate
Page Preview
Page 1683
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२४], वर्ग -], अंतर्-शतक -1, उद्देशक [२०], मूलं [७११] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७११] व्याख्या कप्पातीतवेमाणिय ?, गोयमा ! कप्पोवगवेमाणियानो कप्पातीतवेमा जइ कप्पोवग जाच सहस्सारकप्रज्ञप्तिः15||प्पोवगवेमाणिपदेवेहितोवि उपवनो आणय जाव [ग्रन्थानम् १३०००] णो अशुयकप्पोषगवेमा०, सोह-का उद्देशः१७ अभयदेवी- म्मदेवे णं भंते ! जे भविए पंचिंदियतिरिक्खजोणिएसु उववज्जित्तए से णं भंते ! केवति०१, गोयमा ! १८-१९ या वृत्तिः२] जह. अंतोमु० उक्को पुचकोडीआउएसु सेसं जहेव पुढविकाइयउद्देसए नवसुवि गमएसु नवरं नवसुवि गम-विकलोत्पा1८३९॥ एसु जहन्नेणं दो भवग्गहणाई उक्कोसे. अट्ट भवग्गहणाई ठिर्ति कालादेसं च जाणिज्जा, एवं इसाणदेवेवि, दः सू दिएवं एएणं कमेणं अबसेसावि जाव सहस्सारदेवेसु उववाएयचा नवरं ओगाहणा जहा ओगाहणासंठाणे, दि ७०८-७११ लेस्सा सणकुमारमाहिंदवंभलोएम एगा पम्हलेस्सा सेसाणं एगा सुकलेस्सा, वेदे नो इत्विवेदगा पुरिसवेदगा णो नपुंसगवेदगा, आउअणुबंधा जहा ठितिपदे सेसं जहव ईसाणगाणं कायसंवेहं च जाणेज्जा । सेवं ४ भंते ! सेवं भंतेत्ति ।। (सूत्रं ७११) ॥ २४ शते वीसतिमो २० ॥ RI 'उक्कोसेणं पुषकोडिआउएसुत्ति नारकाणामसङ्ग्यातवर्षायुकेष्वनुत्पादादिति, 'असुरकुमाराणं वत्तवर्य'ति पृथि वीकायिकेपूत्पद्यमानानामसुरकुमाराणां या वक्तव्यता परिमाणादिका प्रागुक्ता सेह नारकाणां पञ्चेन्द्रियतिर्यसूत्पद्यमानानां वाच्या, विशेषस्त्वयं-'नवर'मित्यादि, 'जहन्नेणं अंगुलस्स असंखेजहभाग'ति उत्पत्तिसमयापेक्षमिदम् , 'उक्कोसेणं सत्तधणूई इत्यादि, इदं च त्रयोदशप्रस्तटापेक्षं, प्रथमप्रस्तटादिषु पुनरेवम्-"रयणाइ पढमपयरे हत्थतिय देहउस्सयं भणियं । छप्पनंगुलसहा पयरे पयरे य वुडीओ ॥१॥ [रलायाः प्रथमप्रस्तटे हस्तत्रयं देहोच्छ्यो भणितः । सार्द्धषट्पश्चाशदङ्गुलवृद्धिः दीप अनुक्रम [८५६] REAKKARA अत्र मूल संपादने सूत्र-क्रमांकने एका स्खलना दृश्यते - उद्देश: २० स्थाने उद्देश: १७-१८-१९ मुद्रितं ~ 1682 ~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy