SearchBrowseAboutContactDonate
Page Preview
Page 1684
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२४], वर्ग [-], अंतर्-शतक [-], उद्देशक [२०], मूलं [७११] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७११] 1 प्रस्तटे प्रस्तटे ॥१॥] 'उकोसेणं पन्नरसे'त्यादि, इयं च भवधारणीयाऽवगाहनाया द्विगुणेति, समुग्घाया चत्तारित्ति वैक्रिया न्ताः, 'सेसं तहेवत्ति शेष-दृष्ट्यादिकं तथैव यथाऽसुरकुमाराणां, सो चेवेत्यादिद्वितीयो गमः, अवसेसं तहेव'त्ति यधौ|धिकगमे प्रथमे 'एवं सेसावि सत्त गमगा भाणिय'त्ति एवं-इत्यनन्तरोक्तगमद्वयक्रमण शेषा अपि सप्त गमा भणि-| तव्याः, नन्वत्रैवंकरणाद् यादृशी स्थितिजघन्योत्कृष्टभेदादाद्ययोर्गमयो रकाणामुक्ता तादृश्येव मध्यमेऽन्तिमे च गमत्रये प्रामोति ! इति, अत्रोच्यते-'जहेव नेरइयउद्देसए इत्यादि, यथैव नैरयिकोद्देशकेऽधिकृतशतस्य प्रथम सम्झिपञ्चेन्द्रियतिर्यग्भिः सह नारकाणां मध्यमेषु त्रिषु गमेषु पश्चिमेषु च त्रिषु गमेषु स्थितिनानात्वं भवति तथैवेहापीतिवाक्यशेषः॥ 'सरीरोगाणा जहा ओगाहणसंठाणे'त्ति शरीरावगाहना यथा प्रज्ञापनाया एकविंशतितमे पदे, सा च सामान्यत एवं-"सत्त धणु तिन्नि रयणी छञ्चेव य अंगुलाई उच्चत्तं । पढमाए पुढवीए विउणा बिउणं च सेसासु ॥१॥” इति त्रिरक्ष्यधिकसप्तधनूंषि षट् चाङ्गलानि प्रथमायां पृथ्व्यामुच्चत्वं शेषासु द्विगुणं द्विगुणम् ॥१॥] 'तिन्नि णाणा तिन्नि, अन्नाणा नियमति द्वितीयादिषु सज्ञिभ्य एवोत्पद्यन्ते ते च त्रिज्ञानारूयज्ञाना वा नियमाद्भवन्ति, 'उक्कोसेणं छावहिं में सागरोवमाई'इत्यादि, इह भवानां कालस्य च बहुत्वं विवक्षितं, तच्च जघन्यस्थितिकत्वे नारकस्य लभ्यत इति, द्वाविं| शतिसागरोपमायुर्नारको भूत्वा पञ्चेन्द्रियतिर्यक्षु पूर्वकोट्यायुर्जातः एवं वारत्रये पट्षष्टिः सागरोपमाणि पूर्वकोटीत्रयं च | स्यात्, यदि चोत्कृष्टस्थितिखयखिंशरसागरोपमायुर्नारको भूत्वा पूर्वकोव्यायुः पञ्चेन्द्रियतिर्यक्षत्पद्यते तदा वारद्वयमेवैव-11 है मुत्पत्तिः स्यात् ततश्च षट्षष्टिः सागरोपमाणि पूर्वकोटीद्वयं च स्यात् तृतीया तिर्यग्भवसम्बन्धिपूर्वकोटी न लभ्यत इति । दीप अनुक्रम [८५६] CROSS-44-5 XACTERS-32004 ~ 1683~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy