SearchBrowseAboutContactDonate
Page Preview
Page 1685
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२४], वर्ग [-], अंतर्-शतक [-], उद्देशक [२०], मूलं [७११] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७११] व्याख्या-18|| नोत्कृष्टता भवानां कालस्य च स्यादिति ॥ उत्पादितो नारकेभ्यः पञ्चेन्द्रियतिर्यग्योनिका, अथ तियायोनिकेभ्यस्तमुत्पाद- २४ शतके प्रज्ञप्तिःला | यन्नाह-'जइ तिरिक्खेत्यादि, 'जच्चेव अप्पणो सट्ठाणे वत्तवय'त्ति यैवात्मनः-पृथिवीकायिकस्य स्वस्थाने-पृथिवीका-|| उद्देशः १७ अभयदेवी-विकलक्षणे उत्पाद्यमानस्य वक्तव्यता भणिता सैवात्रापि वाच्या, केवलं तत्र परिमाणद्वारे प्रतिसमयमसोया उत्पधन्त १८.१९ यावृत्तिः२ | इत्युक्तं इह त्वेकादिरिति, एतदेवाह-'नवर'मित्यादि । तथा पृथिवीकायिकेभ्यः पृथिवीकायिकस्योत्पद्यमानस्य संवेधद्वारे || विकलोत्पा दासू प्रथमद्वितीयचतुर्थपञ्चमगमेधूत्कर्षतोऽसङ्ख्यातानि भवग्रहणान्युक्तानि शेषेषु त्वष्टौ भवग्रहणानि इह पुनरष्टावेव नवस्व-|| ॥८४०॥ पीति । तथा 'कालादेसेणं उभयओ ठिईए करेज्जत्ति कालादेशेन संवेधं पृथिवीकायिकस्व सज्ञिपश्चेन्द्रियतिरश्चश्च|* | स्थित्या कुर्यात् , तथाहि-प्रथमे गमे 'कालादेसेणं जहन्नेणं दो अंतोमुहुत्ताईति पृथिवीसत्कं पधेन्द्रियसत्कं चेति, उत्कर्षतोऽष्टाशीतिवर्षसहस्राणि पृथिवीसत्कानि चतस्रश्च पूर्वकोव्यः पञ्चेन्द्रियतिर्यक्सत्काः, एवं शेषगमेष्वप्यूयः संवेध टू इति, 'सवत्थ अप्पणो लद्धी भाणिय'त्ति सर्वत्राप्कायिकादिभ्यश्चतुरिन्द्रियान्तेभ्य उत्तानां पश्चेन्द्रियतिर्यक्षुत्पादे 'अप्पणो'त्ति अकायादेः सत्का लब्धिः परिमाणादिका भणितव्या, सा च प्राक्तनसूत्रेभ्योऽवगन्तव्या, अधानन्तरोक्तमेवार्थ स्फुटतरमाह-'जहेव पुढधिकाइएसु उववजमाणाण'मित्यादि, यथा पृथिवीकायिकेभ्यः पश्चेन्द्रियतिर्यक्त्पद्यमानानां जीवानां लम्धिरुक्ता तथैवाप्कायादिभ्यश्चतुरिन्द्रियान्तेभ्य उत्पद्यमानानां सा वाच्येति ॥ असज्ञिभ्यः पञ्चेन्द्रियतिर्यगुत्पा ॥८४०॥ दाधिकारे-'उकोसेणं पलिओवमस्स असंखेजइभागठिईए'त्ति, अनेनासज्ञिपश्चेन्द्रियाणामसङ्ग्यातवर्षायुष्केषु पञ्चेन्द्रियतिर्यस्त्पत्तिरुक्ता, 'अवसेसं जहेवेत्यादि, अवशेष-परिमाणादिद्वारमातं यथा पृथिवीकायिकेपूत्पद्यमानस्यासजिनः SSCKASHARAM दीप अनुक्रम [८५६] -56 P अत्र मूल संपादने सूत्र-क्रमांकने एका स्खलना दृश्यते - उद्देश: २० स्थाने उद्देश: १७-१८-१९ मुद्रितं ~ 1684~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy