SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [-], मूलं [१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक || "पंचविहं आपार आवरमाणा सहा पपासता । मायारं दंसंता आयरिया तेण बुञ्चति ॥१॥" अथवा आ-पत् अपरि| पूर्णा इत्यर्थः, चारा-हेरिका ये ते आचाराः, चारकस्पा इत्यर्थः, युक्तायुक्तविभागनिरूपणनिपुणा पिनेयाः अतस्तेषु साधको || यथावच्छास्त्रार्थोपदेशकतया इत्याचार्या अतस्तेभ्यः, नमस्यता चैषामाचारोपदेशकतयोपकारित्वात्। 'णमो उवज्झायाणं'ति उप-समीपमागव्याधीयते 'इए अध्ययने' इतिवचनात् पठ्यते 'इण गतावितिवचनाद्वा अधि-आधिक्येन गम्यते, 'इक स्मरणे' इति वचनाहा स्मर्यते सूत्रतो जिनप्रवचनं येभ्यस्ते उपाध्यायाः, यदाह-चारसंगो जिणक्खाओ, सज्झाओ कहिओ द बुहे । तं उवासंति जम्हा उवझाया तेण वुचंति ॥१॥" अथवा उपाधानमुपाधिः-संनिधिस्तेनोपाधिना उपाधी वा || आयो-लाभः श्रुतस्य येषामुपाधीनां वा-विशेषणानां प्रक्रमाच्छोभनानामायो-लाभो पेभ्यः अथवा उपाधिरेव-संनिधिरेव आयम्-इष्टफलं दैवजनितत्वेन अयानाम्-इष्टफलानां समूहस्तदेकहेतुत्वायेषाम् अथवा आधीना-मनःपीडानामायो-लाभ आध्यायः अधियां वा-नत्रः कुरसार्थत्वात् कुबुद्धीनामायोऽध्यायः 'ध्यै चिन्तायाम्' इत्यस्य धातोः प्रयोगा ना कुत्सार्थत्वादेव च दुनिं वाऽध्यायः उपहत आध्यायः अध्यायो चा यैस्ते उपाध्याया अतस्तेभ्यः, नमस्यता ४ चैपां सुसंप्रदायायातजिनवचनाध्यापनतो विनयनेन भव्यानामुपकारित्वादिति । 'पमो सवसाह्वण मिति, साध यन्ति ज्ञानादिशक्तिभिर्मोक्षमिति साधवः समतां वा सर्वभूतेषु ध्यायन्तीति निरुक्तिन्यायात्साधवः, यदाह-- | १ पञ्चविधमाचारमाचरन्तस्तथा प्रकाशयन्तः।आचार वर्शन्तो यततेनाचार्या उच्यते ॥१॥२ जिनारूमाता बादशानी बुधैः खाध्यायः कथितस्तां यस्मादुपदिशन्ति तस्मादुवाध्याया उम्मन्से ॥१॥ दीप KALASEXSEX अनुक्रम [१] JAMEauraton Bull Taurasurare.org | 'अरिहंत' आदि पञ्च परमेष्ठिनाम व्याख्या: ~ 13~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy