SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [8] दीप अनुक्रम [8] ““भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः ) शतक [१], वर्ग [-], अंतर् शतक [-], उद्देशक [-], मूलं [१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या प्रज्ञप्तिः ॥ ३ ॥ बीजे यथाऽत्यन्तं प्रादुर्भवति नाडुरः । कर्म्मवीजे तथा दग्धे, व रोहति भवाङ्कुरः ॥ १ ॥” नमस्करणीयता चैषां भीम| भवगहन स्वमणभीतभूतानामनुपमानन्दरूपपरमपदपुरपथप्रदर्शकत्वेन परमोपकारित्वादिति । 'णमो सिद्धाणं' ति, सितं अभयदेवी- २ बद्धमष्टप्रकारं कम्र्मेन्धनं ध्यातं दग्धं जाज्वल्यमानशुक्लध्यानानसेन यैस्ते निरुक्तविधिना सिद्धाः, अथवा 'पिधु गती' या वृत्तिः १ ८ इति वचनात् सेधन्ति स्म - अपुनरावृत्त्या निर्वृतिषुरीमगच्छन्, अथवा 'विधु संराद्धी' इतिवचनात् सिद्ध्यन्ति स्म निष्ठि तार्था भवन्ति स्म, अथवा 'विधूञ् शास्त्रे माङ्गस्ये च' इतिवचनात् सेधन्ति स्म - शासितारोऽभूवन् मङ्गल्यरूपतां चातु| भवन्ति स्मेति सिद्धाः, अथवा सिद्धाः - नित्याः, अपर्यवसान स्थितिकत्वात् प्रख्याता वा भव्यैरुपलब्धगुणसन्दोहात्वात्, आह चमतं सितं येन पुराणकर्म्म, यो वा गतो निर्वृतिसोधमूर्ध्नि । ख्यातोऽनुशास्ता परिनिष्ठितार्थो, यः सौऽस्तु सिद्धः कृतमङ्गलो मे ॥ १ ॥” अतस्तेभ्यो नमः, नमस्करणीयता चैषामविप्रणाशिज्ञानदर्शनसुखवीर्यादिगुणयुक्ततया स्वविषयप्रमोदप्रकर्षोत्पादनेन भव्यानामतीवोपकारहेतुत्वादिति । 'णमो आयरियाणं ति, आ-मर्यादया तद्विषयविनयरूपया चर्यन्ते-सेन्यन्ते जिनशासनार्थोपदेशकतया तदाकाङ्क्षिभिरित्याचार्याः, उक्तश्च - " सुत्तत्थविक लक्खणजुत्तो गच्छस्स मेढिभूओ य । गणतत्तिविष्यमुको अस्थं वापर आयरिओ ॥ १ ॥ "त्ति, अथवा आचारो-ज्ञानाचारादिः पश्चधा आ-मर्यादया वा चारो - बिहार भाचारस्तत्र साधवः स्वयंकरणात् प्रभाषणात् प्रदर्शनाच्चेत्वाचार्याः, आह - १ सूत्राणियुक्तो गच्छथासम्बनभूतय । गगतप्तिविप्रमुक्तः सचर्षे वाचयत्याचार्थः ॥ ॥ Education T 27 11 'अरिहंत' आदि पञ्च परमेष्ठिनाम व्याख्या: For Parts Only ~ 12 ~ १ शतके पचपरमेष्ठिनतिः ॥३॥
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy