SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [-], मूलं [१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: १ शतके % प्रत % सूत्रांक % (१) व्याख्या- "निवाणसाहए जोए, जम्हा साहेति साहुणो।समा य सबभूएसु, तम्हा ते भावसाहुणो॥१॥" साहायकं वा संयमकारिणां १ प्रज्ञप्तिः धारयन्तीति साधवः, निरुक्तरेव, सर्वे च ते सामायिकादिविशेषणाः प्रमत्तादयः पुलाकादयो वा जिनकल्पिकप्रतिमाकल्पिकय- | पश्चपरमेअभयदेवी-धालन्दकल्पिकपरिहारविशुद्धिकल्पिकस्थविरकल्पिकस्थितकल्पि (कास्थितकल्पि) कस्थितास्थितकल्पिककल्पातीतभेदाःप्रत्ये- ष्ठिनतिः यावृत्तिःश कबुद्धस्वयम्बुद्धबुद्धबोधितभेदाः भारतादिभेदाः सुषमदुष्पमादिविशेषिता वा साधवः सर्वसाधवः, सर्वग्रहणं च सर्वेषां गुण॥४ ॥ वतामविशेषनमनीयताप्रतिपादनार्थम् , इदं धाईदादिपदेष्वपि बोद्धव्यं, न्यायस्य समानत्वादिति, अथवा-सर्वेभ्यो जीवेभ्यो हिताः सास्तेि च ते साधवश्च सार्वस्य वा-अईतो न तु बुद्धादेः साधवः सार्वसाधवः, सर्वान् वा शुभयोगान् साधयन्ति-- कुर्वन्ति सार्वान् वा-अर्हतः साधयन्ति-तदाज्ञाकरणादाराधयन्ति प्रतिष्ठापयन्ति वा दुर्नयनिराकरणादिति सर्वसाधवः। सार्वसाधवो वा, अथवा-श्रव्येषु-श्रवणाहेषु वाक्येषु, अथवा सव्यानि-दक्षिणान्यनुकूलानि यानि कार्याणि तेषु साधवो-8 | निपुणाः श्रव्यसाधवः सव्यसाधवो वाऽतस्तेभ्यः, 'नमो लोए सबसाहूणं'ति कचित्पाठः, तत्र सर्वशब्दस्य देशसर्वतायामपि दर्शनादपरिशेषसर्वतोपदर्शनार्थमुच्यते 'लोके' मनुष्यलोके न तु गच्छादौ ये सर्वसाधवस्तेभ्यो नम इति, एषां च नमनीयता मोक्षमार्गसाहायककरणेनोपकारित्वात् , आह च-“असहाए सहायत्तं करेंति मे संयमं करेंतस्स । एएण | कारणेणं णमामिऽहं सबसावर्ण ॥१॥" ति। ननु यद्ययं सङ्केपेण नमस्कारस्तदा सिद्धसाधूनामेव युक्तः, तहणेऽन्येषाम-| १ निर्वाणसाधकान् योगान् यस्मात्साधयन्ति ततः साधवः । सर्वभूतेषु समाश्च तस्माचे भावसाधवः ॥ १॥ २ यतोऽसहायस्य मे संयम कुर्वतः |साहायं कुर्वन्ति, एतेन कारणेन सर्वसाधूनमाम्यहम् ॥१॥ दीप 494 अनुक्रम [१] ॥ ४ ॥ 5 SAREairatnand Taurasurary.com | 'अरिहंत' आदि पञ्च परमेष्ठिनाम व्याख्या: ~ 14~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy