SearchBrowseAboutContactDonate
Page Preview
Page 750
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [३२९-३३१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रज्ञप्तिमा प्रत सूत्रांक [३२९-३३१] व्याख्या-1 दोषपरायणे इत्यर्थः आजीविकसमये वाऽधिकरणभूते द्वादशेति विशेषानुष्ठानत्वात् परिगणिता आनन्दादिश्रमणोपास-814 शतके कवदन्यथा बहवस्ते, 'ताले'त्ति तालाभिधान एका, एवं तालमलम्बादयोऽपि, अरिहंतदेवयाग'त्ति गोशालकस्य तत्कल्प-| उद्देशः५ अभयदेवीयावृत्तिः१ नयाऽर्हत्त्वात् , 'पंचफलपडिकंत'त्ति फलपञ्चकान्निवृत्ताः, उदुम्बरादीनि च पञ्च पदानि पञ्चमीबहुवचनान्तानि प्रतिका- आजीविअन्तशब्दानुस्मरणादिति, 'अनिलंछिएहिति अवर्द्धितकः 'अनकभिन्नेहि ति अनस्तितः । एतेवि ताव एवं इच्छति || कोपास ॥१७॥ एतेऽपि तावद्विशिष्टयोग्यताविकला इत्यर्थः एवमिच्छन्ति-अमुना प्रकारेण वाञ्छन्ति धर्ममिति गम्यम्, 'किमंग पुणे सू ३३१ त्यादि, किं पुनर्ये इमे श्रमणोपासका भवन्ति ते नेच्छन्तीति गम्यम् ?, इच्छन्त्येवेति, विशिष्टतरदेवगुरुपवचनसमाश्रि-2 || तत्वापा, 'कम्मादाणाईति कर्माणि-ज्ञानावरणादीन्यादीयन्ते यैस्तानि कर्मादानानि, अथवा कर्माणि च तान्यादादिनानि च-कर्मादानानि कर्महेतव इति विग्रहः, 'इंगाले त्यादि, अङ्गारविषयं कर्म अङ्गारकर्म-अङ्गाराणां करणविक्रयस्व-पद |रूपम्, एवमग्निव्यापाररूपं यदन्यदपीष्टकापाकादिकं कर्म तदङ्गारकोच्यते, अङ्गारशब्दस्य तदन्योपलक्षणत्वात्, 'वणकम्मे'त्ति वनविषयं कर्म वनकर्म-वनकछेदनविक्रयरूपम् , एवं बीजपेषणाद्यपि, 'साडीकम्मे'त्ति शकटाना वाहनघटनविक्रयादि भाडीकम्मे त्ति भाव्या-भाटकेन कर्म अन्यदीयद्रव्याणां शकटादिभिर्देशान्तरनयनं गोगृहादिसम ॥३७२॥ |प्पणं वा भाटीकर्म 'फोडीकम्मे त्ति स्फोटि:-भूमेः स्फोटनं हलकुद्दालादिभिः सैव कर्म स्फोटीकने 'दतवाणिज्जेत्ति || दन्तानां-हस्तिविषाणानाम् उपलक्षणत्वादेषां चर्मचामरपूतिकेशादीनां वाणिज्यं-क्रयविक्रयो दन्तवाणिज्यं 'लक्खवादिणिति लाक्षाया आकरे ग्रहणतो विक्रयः, एतच्च त्रससंसक्तिनिमित्तस्यान्यस्यापि तिलादेव्यस्य यद्वाणिज्यं तस्योपलक्षणं, दीप अनुक्रम [४०२-४०४] ACACANA SARERuralunintenarama श्रमणोपासकस्य व्रत एवं तस्य भेदा: ~749~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy