SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [२३० -२३२] गाथा दीप अनुक्रम [२७४ -२७७] व्याख्या. प्रज्ञप्तिः “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [६], वर्ग [–], अंतर् शतक [-], उद्देशक [१२], मूलं [२३० २३१,२३२] + गाथा मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः अभयदेवीयावृत्तिः १ ॥२५२॥ जल गारे अप्पवेदणे महानिज्जरे अणुत्तरोबवाइया देवा अप्पवेदणा अप्पनिज्जरा, सेवं भंते २न्ति ॥ महवेदणेय वत्थे कद्दमखंजणमए य अहिगरणी । तणहत्थे य कवले करण महावेदणा जीवा ॥ १ ॥ सूत्रं २३९ ) ॥ सेवं भंते ! सेवं भंते ! ति ॥ छट्टसयस्स पढमो उद्देसो समतो ।। ६-१ ।। 'कम्मकरण' ति कर्मविषयं करणं जीववीर्य बन्धनसङ्क्रमादिनिमित्तभूतं कर्मकरणं 'बेमायाए'त्ति विविधमात्रया कदाचित्सातां कदाचिदसातामित्यर्थः ॥ 'महावेयणे' इत्यादि सग्रहगाथा गतार्था ॥ षष्ठे शते प्रथमोदेशकः ॥ ६१ ॥ अनन्तरोदेशके य एते सवेदना जीवा उक्तास्ते आहारका अपि भवन्तीत्याहारोदेशकः -- रायगिहं नगरं जाव एवं वयासी-आहारुद्देसो जो पन्नवणाए सो सवो निरवसेसो नेयवो । सेवं भंते ! सेवं भंते । ति ( सूत्रं २३२ ) । उट्ठे सए बीओ उद्देसो समन्तो ॥ ६-२ ॥ स च प्रज्ञापनायामिव दृश्यः एवं चासौ 'नेरइया णं भंते! किं सच्चित्ताहारा १ अचित्ताहारा २ मीसाहारा ३१, गोयमा ! नो सञ्चिताहारा १ अचित्ताहारा २ नो मीसाहारा ३' इत्यादि ॥ षष्ठशते द्वितीयोदेशकः ।। ६२ ।। Education International अनन्तरोद्देशके पुद्गला आहारतश्चिन्तिताः, इह तु बन्धादित इत्येवंसम्बन्धस्य तृतीयोदेशकस्यादावर्थसङ्ग्रहगाथाद्वयम्बहुकम्मवत्थपोग्गल पयोगसावीससा य सादीए । कम्मट्टितीस्थिसंजय सम्मद्दिद्वी य सन्नी य ॥ १ ॥ भविए दंसण पचते भासअपरित नाणजोगे य । उवओगाहारगसुमचरिमबंधीय अप्पबहुं ॥ २ ॥ अत्र षष्ठं शतके अत्र षष्ठं- शतके अथ षष्ठं शतके तृतीय- उद्देशक: आरम्भः प्रथम उद्देशकः समाप्तः द्वितीय- उद्देशक: आरम्भः एवं समाप्तः For Para Use Only ~509~ शतके उद्देशः १ करणं वेदनानिर्जर -- ४२३१ सू२३० उद्देशः २ आहारः सू २३२ ॥२५२॥ Windbrary org
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy