________________
आगम (०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [६], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [२३२...] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [२३२...]
।
गाथा:
'बहकम्मे'त्यादि, बहुकम्मसि महाकर्मणः सर्वतः पुद्गला बध्यन्त इत्यादि वाच्यं, 'बत्थे पोग्गला पयोगसा वीससा य' ति यथा वखे युगलाः प्रयोगतो विश्रसासश्च हीयन्ते किमेवं जीवानामपीसि वाच्यं, 'साइए'शि वस्त्रस्य सादिः पुगल-131 चियः, एवं किं जीवानामयसी इत्यादि प्रश्नः, उत्सरं च वाच्य-कम्महिह'त्ति कर्मस्थितिर्वाच्या, 'बिह'ति किं स्त्री
पुरुषादि कर्म वनाति । इति वाच्यं, 'संजय'ति किं संबतादिः 'सम्मदिहि'सि किं सम्बग्दष्यादिः,एवं सम्झी भव्यो । दर्शनी पर्याप्तको भाषकः परीत्तो ज्ञानी योगी उपयोगी आहारका सूक्ष्मः घरमा 'बधे यति एतानाश्रित्य बन्धो वाच्यः,
'अप्पपहुं'ति एषामेव खीप्रभृतीनां कर्मबन्धकानां परस्परेणाल्पबहुविता वाच्येति । तत्र बहकर्माद्वारेhtil से नूर्ण भंते ! महाकम्मस्स महाकिरियस्स महासवस्स महावेदणस्स सपओ पोग्गला यजति सवओला
पोग्गला चिजति सपओपोग्गला उवचिजति सया समियं चणं पोग्गला बाति सया समियपोग्गला चिजति सया समियं पोग्गला उबचिजति सया समियं च णं तस्स आया दुरूवत्ताए दुवनसाए दुगंधत्ताए दुरसत्ताए दुफासत्ताए अणिहत्ताए अकंत० अप्पिय असुम० अमणुन्नः अमणामसाए अणिच्छियत्ताए अभिजिमयसाए अहत्ताए नो उहत्ताए दुक्खत्ताए नो सुहसाए भुजो २ परिणमंति', हेता गोयमा! महाकम्मस्स तं। चेव । से केणद्वेण०१, गोयमा! से जहानामए-वत्थस्स अहयरस वा धोयरस वा तंतुगयरस वा आणुपुधीए| |परिभुजमाणस्स सघओ पोग्गला बजांति सपओ पोग्गला चिजति जाव परिणमंति से तेणढण. 1 से नूणं| भंते ! अप्पासवस्स अप्पकम्मरस अप्पकिरियस्स अप्पवेदणस्स सबओ पोग्गला भिवंति सबभी पोग्गला|
दीप अनुक्रम
[२७८
-२७९]
~510~