________________
आगम
(०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [२१] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक
[२१]
गाथा
व्याख्या- णिपाइयाओ'त्ति तेषां पृथिवीकायिकानां नैयतिक्यो-नियता न तु त्रिप्रभृतय इति, पञ्चवेत्यर्थः, 'से तेणढणं समकि- १ शतके प्रज्ञप्तिः रियत्ति निगमनं, 'जाव चरिंदिय'त्ति, इह महाशरीरत्वमितरच स्वस्वावगाहनाऽनुसारेणावसेयम्, आहारश्च द्वीन्द्रि- उद्देशः २ अभयदेवी यादीनां प्रक्षेपलक्षणोऽपीति । 'पंचिंदियतिरिक्खजोणिया जहा नेरइय'त्ति प्रतीतं, नवरमिह महाशरीरा अभीक्ष्ण-13
लेश्याविचा या वृत्तिः माहारयन्ति उच्छ्सन्ति चेति यदुच्यते तत्सङ्ग्यातवर्षायुषोऽपेक्ष्येत्यवसेयं, तथैव दर्शनात् , नासङ्ख्यातवर्षायुषः, तेषां व
रसू२१ ॥४४॥
प्रक्षेपाहारस्य षष्ठस्योपरि प्रतिपादितत्वात् , अल्पशरीराणां त्वाहारोच्छासयोः कादाचिकत्वं वचनप्रामाण्यादिति, लोमा| हारापेक्षया तु सर्वेषामध्यभीक्ष्णमिति घटत एव, अस्पशरीराणां तु यत्कादाचित्करवं तदपर्याप्तकत्वे लोमाहारोच्यासयो- 15 भरभवनेन पर्याप्तकत्वे च. तद्भावेनावसेयमिति ॥ तथा कर्मसूत्रे यत्पूर्वोत्पन्नानामल्पकर्मत्वमितरेषां तु महाकर्मत्वं तदायु
कादितद्भववेद्यकर्मापेक्षयाऽवसेयम् ॥ तथा वर्णलेश्यासूत्रयोर्यत्पूर्वोत्पन्नानां शुभवर्णायुक्तं तत्तारुण्यात् पश्चादुत्पन्नानां |
चाशुभवर्णादि बाल्यादवसेय, लोके तथैव दर्शनादिति । तथा 'संजयासंजय'त्ति देशविरताः स्थूलात् प्राणातिपाता-18 Follदेर्निवृत्तवादितरस्मादनिवृत्तत्वाच्चेति । 'मणुस्सा जहा नेरइय'त्ति तथा वाच्या इति गम्यं, 'नाणत्तंति नानात्वं भेदः || पुनरयं, तत्र 'मणुस्सा णं भंते ! सवे समाहारगा ? इत्यादि प्रश्नः, 'नो इणडे समडे' इत्यायुत्तरं 'जाव दुविहा मणुस्सा
॥४४॥ पन्नत्ता, तंजहा-महासरीरा य अप्पसरीरा य, तत्थ णं जे ते महासरीरा ते बहुतराए पोग्गले आहारैति, एवं
'परिणामेति ऊससंति नीससंति' ॥ इह स्थाने नारकसूत्रे 'अभिक्खणं आहारती'त्यधीतम्, इह तु 'आह'त्यधी18| यते, महाशरीरा हि देवकुर्बादिमिथुनकाः, ते च कदाचिदेवाहारयन्ति कावलिकाहारेण, 'अहमभत्तस्स आहारो'सि
दीप अनुक्रम [२७-२८]
SAREauratonintamational
~94~