SearchBrowseAboutContactDonate
Page Preview
Page 1783
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [५], मूलं [७४६-७४८] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७४६-७४८] व्याख्या-४'जीवपज्जवा णं भंते ! किं संखेज्जा असंखेजा अर्णता, गोयमा ! नो संखेज्जा णो असंखेजा अर्णता' इत्यादीति ॥ २५ शतके प्रज्ञप्तिः द विशेषाधिकारात्कालविशेषसूत्रम्-'आवलिया णमित्यादि, बहुत्वाधिकारे 'आवलियाओ णमित्यादौ 'नो संखेजा लाउद्देशा५ अभयदेवी-18 या वृत्तिः अतीताना|| समय'सि एकस्यामपि तस्यामसङ्ख्याताः समयाः बहुषु पुनरसङ्ख्याता अनन्ता वा स्युनतु सोया इति । 'अणागपद्धा णं || तीतद्धाओ समयाहिय'त्ति अनागतकालोऽतीतकालात्समयाधिकः, कथं ?, यतोऽतीतानागतौ कालावनादित्वानन्तत्वा-||8| गताद्धे सू७४८ 1८८९॥ भ्यां समानौ, तयोश्च मध्ये भगवतः प्रश्नसमयो वर्त्तते, स चाविनष्टत्वेनातीते न प्रविशति अविनष्टत्वसाधादनागते है। क्षिप्तस्ततः समयातिरिक्ता अनागताद्धाभवति, अत एवाह-अनागतकालादतीतः कालः समयोनो भवतीति, एतदेवाह'तीतद्धा णमित्यादि, 'सबद्धा णं तीतद्धाओ सातिरेगदुगुण'त्ति सर्वाद्धा-अतीतानागताद्धाद्वयं, सा चातीताद्धातः | सकाशात् सातिरेकद्विगुणा भवति, सातिरेकत्वं च वर्तमानसमयेनात एवातीताद्धा सर्वाद्धायाः स्तोकोनमर्द्ध, ऊनत्वं च वर्तमानसमयेनैव, एतदेवाह-'तीतद्धा णं सबद्धाए थोवूणए अद्धे'त्ति, इह कश्चिदाह-अतीताद्धातोऽनागताद्धाऽन-1 न्तगुणा, यतो यदि ते वर्तमानसमये समे स्यातां ततस्तदतिक्रमे अनागताद्धा समयेनोना स्यात्ततो व्यादिभिः एवं च समत्वं नास्ति ततोऽनन्तगुणा, सा चातीताद्धायाः सकाशाद्, अत एवानन्तेनापि कालेन गतेन नासी क्षीयत इति, अत्रोच्यते, इह ॥८८९॥ | समत्वमुभयोरप्याद्यन्ताभावमात्रेण विवक्षितमिति चादावेव निवेदितमिति ।। पर्यवा उद्देशकादाबुक्तास्ते च भेदा अपि भवन्तीति निगोदभेदान् दर्शयन्नाह कतिविहाणं भंते ! णिओदा पन्नत्ता?, गोयमा ! दुविहा णिओदा प०, सं०-णिओगाय णि ओयजीवा याद दीप अनुक्रम [८९३ -८९५] निगोद, तस्य भेदा:, ~ 1782~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy