SearchBrowseAboutContactDonate
Page Preview
Page 1241
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [४९०] दीप अनुक्रम [५८६] Jacation “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति शतक [१३], वर्ग [-], अंतर् शतक [ - ], उद्देशक [६], मूलं [ ४९० ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः उदायन - राजर्षि चरित्रं अनेन यत्सूचितं तदिदं - 'चिति' ऊर्द्धस्थानेन तेषु तिष्ठन्ति 'निसीयंति' उपविशन्ति 'तुयहंति' निषण्णा आसते 'हसंति' परिहासं कुर्वन्ति 'रमन्ते' अक्षादिना रतिं कुर्वन्ति 'ललन्ति' ईप्सितक्रियाविशेषान् कुर्वन्ति 'कीलंति' कामक्रीडां कुर्वन्ति 'किति' अन्तर्भूतकारितार्थत्वादन्यान् क्रीडयन्ति 'मोहयन्ति' मोहनं निधुवनं विदधति । 'पुरापोराणाणं सुचित्राणं सुपरिषंताणं सुभाणं कडाणं कम्माणं ति व्याख्या चास्य प्राग्वदिति, 'वसहि उवेंति'त्ति वासमुपयान्ति, 'एवामेवे 'त्यादि, 'एवमेव ' मनुष्याणामौपकारिकादिलयनवच्चमरस्य ३ चमरचश्च आवासो न निवासस्थानं केवलं किन्तु 'किड्डारहपत्तियं' ति क्रीडायां रतिः - आनन्दः क्रीडारतिः अथवा क्रीडा च रतिश्व क्रीडारती सा ते वा प्रत्ययो - निमित्तं यत्र तत् क्रीडारतिप्रत्ययं तत्रागच्छतीति शेषः ॥ अनन्तरमसुर कुमारविशेषावासवक्तव्यतोक्ता, असुरकुमारेषु च विराधितदेश सर्वसंयमा उत्पद्यन्ते ततश्च तेषु योऽत्र तीर्थे उत्पन्नस्तद्दर्शनायोपक्रमते तणं समणे भगवं महावीरे अन्नया कयाइ रायगिहाओ नगराओ गुणसिलाओ जाव विहरह। तेणं कालेणं तेणं समएणं चंपा नामं नयरी होत्था बन्नओ पुन्नभद्दे चेहए वन्नओ, तर णं समणे भगवं महावीरे अन्नया कदाइ पुवाणुपुर्वि चरमाणे जाव विहरमाणे जेणेव चंपा नगरी जेणेव पुन्नभद्दे चेतिए तेणेव उवाग० | २ जाव विहरड़, तेर्ण कालेणं २ सिंधुसोबीरेस जणवएस वीतीभए नामं नगरे होत्था वनओ, तस्स णं वीतीभयस्स नगरस्स बहिया उत्तरपुरच्छि मे दिसीभाए एत्थ णं मियवणे नामं उज्जाणे होत्था सोउय० वन्नओ, तत्थ णं बीतीभए नगरे उदायणे नामं राया होत्था महया बन्नओ, तस्स णं उदायणस्स रनो प For Par Lise On ~ 1240~ ray.org
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy