SearchBrowseAboutContactDonate
Page Preview
Page 1240
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति शतक [१३], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [४९०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४९० व्याख्यादा सबओ संमता संपरिक्खित्ते, से णं पागारे दिवढ जोयणसयं उहुं उच्चत्तेणं एवं चमरचंचाए रायहा- १ शतके णीए वत्तवया भाणियवा सभाविहूणा जाव चसारि पासायपंतीओ । चमरे णं भंते ! असुरिंदे असुरकु- उद्देशः अभयदेवी- मारराया चमरचंचे आवासे वसहिं उबेति, नो तिणढे समढे, सेकेणं खाइ अद्वेणं भंते ! एवं बुचइ चम- नारकोत्पात्तिा रचचे आवासे च०२१, गोयमा ! से जहानामए-इहं मणुस्सलोगंसि उवगारियलेणाइ वा उजाणियलेणाइ वा गारवा दोद्वर्तनादि ॥१७॥ णिजाणियलेणाइ वा धारिवारियलेणाइ वा तत्थ णं वहवे मणुस्सा य मणुस्सीओ य आसयंति सपंति जहा हसू ४८९ रायप्पसेणहजे जाव कहाणफलवित्तिविसेसं पचणुभवमाणा विहरति अन्नत्य पुण वसहि उति, एवामेव चमरचश्च आवासः गोपमा ! चमरस्स असुरिंदस्स असुरकुमाररन्नो चमरचंचे आवासे केवलं किड्डारतिपत्तियं अन्नत्थ पुण| सू४९० चसहिं उति से तेण जाव आवासे, सेवं भंते ! सेवं भंतेत्ति जाव विहरह (सूत्र ४९०)॥ 'कहिष्ण भंते ! इत्यादि, 'सभाविड़णति सुधर्माद्याः पञ्चेह सभा न वाच्याः, कियडू यावदियमिह चमरचंचा-14 राजधानीवक्तव्यता भणितच्या ? इत्याह-जाव चत्तारि पासायपंतीओ'त्ति ताश्च प्राक् प्रदर्शिता एवेति, 'उचगा रिपलेणाइ वत्ति 'औपकारिकलयनानि' प्रासादादिपीठकल्पानि 'उज्जाणियलेणाइ बत्ति उद्यानगतजनानामुपकारिक-1 [8| गृहाणि नगरप्रदेशगृहाणि वा 'णिज्जाणियलेणाइव'त्ति नगरनिर्गमगृहाणि 'धारिवारियलेणाइ बत्ति धाराप्रधानं वारि-15६१७॥ द जलं येषु तानि धारावारिकाणि तानि च तानि लयनानि चेति वाक्यम् 'आसयंति'त्ति 'आश्रयन्ते' ईषद्भजन्ते 'सर्य ति'त्ति 'श्रयन्ते' अनीषद्भजन्ते, अथवा 'आसयंति' ईषत्स्वपन्ति 'सयंति' अनीषत्स्वपन्ति 'जहा रायप्पसेणइजेत्ति |51 दीप अनुक्रम [५८६] ~ 1239~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy