SearchBrowseAboutContactDonate
Page Preview
Page 1925
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३४], वर्ग [-], अंतर्-शतक [१], उद्देशक [१], मूलं [८५१] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: व्याख्या- प्रज्ञप्तिः अभयदेवी- वृत्ति ३४ शतके पृथ्व्यादी. नामूवादावुत्पाद: ॥९६०॥8 पनत्ता, तंजहा-अत्धेगइया समाउया समोववन्नगा १ अत्यंगझ्या समाउया विसमोववन्नगा २ अत्थेगइया विसमाउया समोववन्नगा ३ अत्थेगइया विसमाउया विसमोववन्नगा ४, तत्थ णं जे ते समाउया समोववनगा ते णं तुल्लद्वितीया तुल्लविसेसाहियं कम्मं पकरेंति १ तत्थ णं जे ते समाउया विसमोववन्नगा ते णं तुल्लद्वितीया वेमायविसेसाहियं कम्मं पकरेंति २ तत्थ णं जे ते विसमाउया समोववन्नगा ते णं वेमायद्वितीया तुल्लविसेसाहियं कम्म पकरेंति ३ तत्थ णं जे ते विसमाउया विसमोववन्नगा ते णं वेमायट्ठिया वेमायविसेसाहियं कम्मं पकरेंति ४, से तेणडेणं गोयमा ! जाव वेमायबिसेसाहियं कम्म पकरेंति ॥ सेवं भंते ! २जाच | विहरति ।। (सूत्रं ८५१) ।। ३४।१।। 'अपज्जत्तमुहुमत्यादि, 'अहोलोयखेत्तनालीए'त्ति अधोलोकलक्षणे क्षेत्रे या नाडी-वसनाडी साऽधोलोकक्षेत्रनाडी तस्याः, एवमूर्ध्वलोकक्षेत्रनाब्यपीति, 'तिसमइएण वत्ति, अधोलोकक्षेत्रे नाड्या बहिः पूर्वादिदिशि मृत्वैकेन नाडीमध्ये प्रविष्टो द्वितीये समये ऊर्दू गतस्तत एकातरे पूर्वस्यां पश्चिमायां वा यदोत्पत्तिर्भवति तदाऽनुश्रेण्यां गत्वा तृतीयसमये उत्पद्यत इति, 'चउसमइएण वत्ति यदा नाड्या बहिर्वायव्यादिविदिशि मृतस्तदैकेन समयेन पश्चिमायामुत्तरस्यां वा गतो द्वितीयेन नाव्यां प्रविष्टस्तृतीये अर्द्र गतश्चतुर्थेऽनुश्रेण्यां गत्वा पूर्वोदिदिश्युत्पद्यत इति, इदं च प्रायोवृत्तिमङ्गीकृत्योर्क, अन्यथा पञ्चसामयिक्यपि गतिः सम्भवति, यदाऽधोलोककोणादू लोककोण एवोत्पत्तव्यं भवतीति, भवन्ति चात्र गाथा:-"सुत्ते चउसमयाओ नस्थि गई उ परा विणिद्दिट्ठा । जुजह य पंचसमया जीवस्स इमा गई ॥९६०॥ ~ 1924 ~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy