________________
आगम
(०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [३], वर्ग [-1, अंतर्-शतक [-], उद्देशक [१], मूलं [१३४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
SAB
प्रत सूत्रांक [१३४]
दीप
| यत, कृत्वा चैवं मम निवेदयत, तेऽपि तथैव चक्रुः, ततोऽसौ पदात्यनीकाधिपति देवमेवमवादीत्-भो ! भो। देवाना | प्रिय ! ईशानावतंसकविमाने घण्टामास्फालयन् घोषणां कुरु यदुत गच्छति भो । ईशानेन्द्रो महावीरस्य वन्दनाय | ततो यूयं शीघ्रं महा तस्यान्तिकमागच्छत, कृतायां च तेन तस्यां बहवो देवाः कुतूहलादिभिस्तत्समीपमुपागताः, तैश्च परिवृतोऽसौ योजनलक्षप्रमाणयानविमानारूढोऽनेकदेवगणपरिवृतो नन्दीश्वरे द्वीपे कृतविमानसझेपो राजगृहनगरमाजगाम, ततो भगवन्तं त्रिप्रदक्षिणीकृत्य चतुर्भिरकुलै वमप्राप्तं विमानं विमुच्य भगवत्समीपमागत्य भगवन्तं वन्दित्वा पर्युपास्ते स्म, ततो धर्म श्रुत्वैवमवादीत्-भदन्त ! यूयं सर्व जानीथ पश्यथ केवलं गौतमादीनां महर्षीणां दिव्यं नाव्यविधिमुपदर्शयितुमिच्छामीत्यभिधाय दिव्यं मण्डपं विकुर्वितवान्, तन्मध्ये मणिपीठिका तन च सिंहासन, ॐ ततश्च भगवन्तं प्रणम्य तत्रोपविवेश, ततश्च तस्य दक्षिणा जादष्टोत्तरं शतं देवकुमाराणां वामाच देवकुमारीणां निर्गदच्छति स्म, सतश्च विविधातोधवरगीतध्वनिरजित जनमानस द्वात्रिंशद्विधं नाव्यविधिमुपदर्शयामासेति । 'तए णं से Pईसाणे देविंदे २ तं दिवं देविहि यावत्करणादिदमपरं वाच्यं यदुत 'दिवं देवजुई दिवं देवाणुभावं पडिसाहरइ साहसारित्ता खणेणं जाए एगभूए । तए णं ईसाणे ३ समणं भगवं महावीरं वंदित्ता नमंसित्ता नियगपरियालसंपरिबुडे'त्ति Mil'परियाल'त्ति परिवारः। 'कडागारसालादिहतो'त्ति कुटाकारण-शिखराकृत्योपलक्षिता शाला या सा तथा तया * दृष्टान्तो यः स तथा, स चैव-भगवन्तं गौतम एवमवादीत्-ईशानेन्द्रस्य सा दिव्या देवकि गता? (कानुपविष्टा),
गौतम !(शरीरं गता) शरीरकमनुप्रविष्टा । अथ केनार्थेनैवमुच्यते ?, गौतम ! यथा नाम कूटाकारशाला स्थात्, तस्या-18
अनुक्रम [१६०]
945
तामली-तापस कथा
~330~