SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१३४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१३४] व्याख्या-16 रइ, छहस्सवि य णं पारणयंसि आयावणभूमीओ पचोरुहइ २ सयमेव दारुमयं पडिग्गहं गहाय तामलित्तीए प्रज्ञप्तिः नगरीए उच्चनीयमज्झिमाई कुलाई घरसमुदाणस्स भिक्खायरियाए अडइ २ सुद्धोयणं पडिग्गाहेइ २ तिसत्त- उद्देशः१ अभयदेवी- खुत्तो उदएणं पक्वालेह, तओ पच्छा आहारं आहारेइ । से केण?णं भंते! एवं वुचह-पाणामा पब्वज्जा तामलीप्रायावृत्तिः ||२१, गोयमा ! पाणामाए णं पञ्चजाए पब्वइए समाणे जं जत्थ पासइ इंदं वा खंदं वा कई वा सिवं वा वेस-18|| णामपत्र॥१२॥ मणं वा अजं वा कोकिरियं वा रायं वा जाव सस्थवाहं वा कागं वा साणं वा पाणं वा उच्च पासइ पचण्यासूर कापणामं करेइ,नीयं पासह नीयं पणामं करेइ, जं जहा पासति तस्स तहा पणामं करेइ, से तेणढणं गोयमा ! द्र एवं वुचइ-पाणामा जाव पब्वजा ॥ (सू०१३४)॥ 'जहेव रायप्पसेणइज्जेत्ति यथैव राजप्रश्नीयाख्येऽध्ययने सूरियाभदेवस्य वक्तव्यता तथैव चेहेशानेन्द्रस्य, किमन्तेत्याह-जाव दिव्वं देविहि मिति, सा चेयमर्थसझेपतः-सभायां सुधर्मायामीशाने सिंहासनेऽशीत्या सामानिकसही|श्चतुर्भिर्लोकपालरष्टाभिः सपरिवाराभिरग्रमहिषीभिः सप्तभिरनीकैः सप्तभिरनीकाधिपतिभिश्चतसृभिश्चाशीतिभिरात्मरक्षदेवसहस्राणाम् अन्यैश्च बहुभिर्देवैर्देवीभिश्च परिवृतो महताऽऽहतनाव्यादिरवेण दिव्यान् भोगभोगान् भुञ्जानो विहरति स्म, इतश्च जम्बूद्वीपमवधिनाऽऽलोकयन् भगवन्तं महावीरं राजगृहे ददर्श, दृष्ट्वा च ससंभ्रममासनादुसस्थी, उत्थाय च सप्ताष्टानि पदानि तीर्थकराभिमुखमाजगाम, ततो ललाटतटघटितकरकुड्मलो ववन्दे, बन्दित्वा चाभियोगिकदेवान् शब्दयाञ्चकार, एवं च तानवादीत-गच्छत भो राजगृहं नगरं महावीरं भगवन्तं वन्दध्वं योजनपरिमण्डलं च क्षेत्रं शोध RSSECRECHESECSCREASE दीप अनुक्रम [१६०] ॥१६॥ तामली-तापस कथा ~329~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy