SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [८०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [८०] %%% क्रियासु व्याख्या- 15 प्रत्ययोत्पादकत्वादिति हेतुः सोऽनैकान्तिका,करादिचेष्टानामभिधेयप्रतिपादकत्वे सत्यपि भाषात्वासिद्धेः। तथा यदुक्तम्-18 १ शतके प्रज्ञप्तिः अभाष कस्य भाषेति, तदसङ्गततरम् , एवं हि सिद्धस्याचेतनस्य वा भाषाप्राप्तिप्रसङ्ग इति । एवं क्रियाऽपि वर्तमानकाल एव उद्देशः१० युक्ता, तस्यैव सत्त्वादिति, यच्चानभ्यासादिकं कारणमुक्तं तवान कान्तिकम् , अनभ्यासादावपि यतः काचित्सुखादिरूपैव, अन्यतीर्थिया वृत्तिः१ तथा यदुक्तम्-अकरणतः क्रिया दुःखेति, तदपिप्रतीतिबाधितं, यतःकरणकाल एव क्रिया दुःखा वा सुखा वा दृश्यते, न पुनः कवक्तव्यता ॥१०५॥ | पूर्व पश्चाद्वा, तदसत्त्वादिति। तथा यदुक्तम् 'अकिच्च' मित्यादि यहच्छावादिमताश्रयणात्, तदप्यसाधीयो, यतो यद्यकरणादेव कम दुःखं सुखं वा स्यात् तदा विविधैहिकपारलौकिकानुष्ठानाभावप्रसङ्गः स्यात् , अभ्युपगतं च किश्चित्पारलौकिकानुष्ठान | तैरपि चेति, एवमेतत्सर्वमज्ञानविजृम्भितम् , उक्तं च वृद्धैः-"परतित्थियवत्तषय पढमसए दसमयंमि उद्देसे । विभंगीणादेसा सू८० | मइभेयावाविसासवा ॥१॥सन्भूयमसम्भूय भंगा चत्तारि होति विन्भंगे। उम्मत्तवायसरिसं तो अण्णाणंति निद्दिडं ॥२॥" सद्भूते-परमाणौ असद्भूतं-अर्धादि १, असद्भूते-सर्वगात्मनि सद्भूतं चैतन्य २,सद्भूते-परमाणौ सद्भूत-निष्प्रदेशत्वम् ३,अस& भूते-सर्वगात्मनि असद्भूतं कर्तृत्वमिति ४। अहं पुण गोयमा! एवमाइक्खामी"त्यादि तु प्रतीतार्थमेवेति, नवरं दोण्हं परमाणुपोग्गलाणं अस्थि सिणेहकाए'त्ति एकस्यापि परमाणोः शीतोष्णस्निग्धरूक्षस्पर्शानामन्यतरदविरुद्धं स्पर्शद्वयमेकदेवास्ति, ततो द्वयोरपि तयोः स्निग्धत्वभावात् स्नेहकायोऽस्त्येव, ततश्च ती विषमस्नेहात्संहन्येते, इदं च परमतानुवृत्त्योक्तम् , १-प्रथमशते दशमे उद्देशे परतीथिकवक्तव्यता विभरिनामादेशा मतिभेदाचापि सा सर्या ॥ १ ॥ सद्भूतेऽसद्भूतादयश्चत्वारो भङ्गाः 8| ॥१०॥ | परमाणावर्द्धादि सर्वगात्मनि चैतन्यं परमाणावपदेशस्वं सर्वगात्मन्यकर्तृत्वम् विभङ्गे भवन्ति उन्मत्तवाक्सदृशा इत्यज्ञानमिति निर्दिष्टम् ॥ २॥ दीप अनुक्रम [१०२] 95-56-54-54-5% marary au ~ 216~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy