SearchBrowseAboutContactDonate
Page Preview
Page 897
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३२], मूलं [३७३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३७३] SEXBE% |४२१ । ५११ । एतैश्च पत्रिंशतः सप्तपदत्रिकसंयोगानां गुणनात् पञ्च शतानि पञ्चविंशत्यधिकानि भवन्तीति, चतुष्कयोगे तु सप्तानां चतूराशितया स्थापने एक एक एकश्चत्वारश्चेत्यादयो विंशतिर्विकल्पाः तेच वक्ष्यमाणाश्च पूर्वोक्तभाकानुसारेणाक्षसञ्चारणाकुदालेन स्वयमेवावगन्तव्याः, विंशत्या च पञ्चत्रिंशतः सप्तपदचतुष्कसंयोगानां गुणनात् सप्त शतानि विकल्पानां भवन्ति, पश्चकसंयोगे तु सप्तानां पञ्चतथा स्थापने एक एक एक एकसयश्चेत्यादयः पञ्चदश विकल्पाः, एतैश्च सप्तपदपकसंयोगएकविंशतेर्गुणनात्रीणि शतानि पश्चदशोत्तराणि भवन्ति, षटूसंयोगे तु सप्तानां पोढाकरणे पञ्चैकका द्वौ चेत्यादयः १११११२ षडू विकल्पाः , सन्तानां च पदानां पदसंयोगे सप्त विकल्पाः , तेषां च षनिर्गुणने ४ा विचत्वारिंशद्विकल्या भवन्ति, सप्तकसंयोगे त्वेक एवेति, सर्वमीलने च सप्तदश शतानि षोडशोत्सराणि भवन्ति । ला 'अभंते । नेरतिया नेरइयपवेसणएणं पविसमाणा पुच्छा, गंगेया। रयणप्पभाए वा होजा जाव अहे ससमाए वा होज्जा अहवा एगे रयण सस सकरप्फ्भाए होजा एवं यासंजोगो जाव छक्कसंजोगो य जहा सत्तण्हं भणिओ तहा भष्टानां जीवानां अट्ठपहवि भाणियको नवरं एकेको अन्भहिओ संचारेयचो सेसं तं चेय | जाव छक्कसंजोगस्स एकयोगे अहवा तिनि सकर एगे वालुय० जाव एगे अहेसत्तमाए होज्जा अहवा एगे रयण जाव कि५ | एगे तमाए दो अहेसत्समाए होजा अहवा एगे रयण जाव दो तमाए 8 जाएगे अहेसत्तमाए होजा | एवं संचारेयई जाव अहवा दो रयण एगे सकर० जाव एगे अहेस समाए होजा ॥ SARKARI दीप अनुक्रम [४५३] चतु. १२२५ पद०१४७ मा० 25 पार्वापत्य गांगेय-अनगारस्य प्रश्ना: ~896~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy