SearchBrowseAboutContactDonate
Page Preview
Page 904
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३२], मूलं [३७३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३७३] व्याख्या- सप्तपद पश्चकसंयोगानामेकविंशतेलाभादष्ट शतानि एकषष्यधिकानि भवन्ति, षटूसंयोगेषु तु पूर्वोक्तक्रमेणैकत्र पसं-MI शतके योगे एकपश्चाशद्विकल्पा भवन्ति, अस्याश्च प्रत्येक सप्तपदपदयोगे सप्तकलाभात्रीणि शतानि सप्तपञ्चाशदधिकानि भव- उद्देशः ३२ अभयदेची न्ति, सप्तकसंयोगे तु पूर्वोक्तभावनयैकषष्टिविकल्पा भवन्ति,सर्वेषां चैषां मीलने त्रयस्त्रिंशच्छतानि सप्तत्रिंशदधिकानि भवन्ति। या वृत्तिः२/ एकादिजीअसंखेजा भंते ! नेरइया नेरइयपवेसणएणं पुच्छा, गंगेया ! रयणप्पभाए वा होजा जाय अहेसत्तमाएट वप्रवेशाधि. ॥४४॥ होजा, अहवा एगे रयण असंखेजा सकरप्पभाए होजा, एवं दयासंजोगो जाव सत्तगसंजोगो य जहा सू२७२ संखिजाणं भणिओ तहा असंखेज्वाणवि भाणियबो, नवरं असंखेजाओ अन्भहिओ भाणियचो, सेसं तं चेव जाय सत्तगसंजोगस्स पच्छिमो आलावगो अहवा असंखेज्जा रयण. असंखेजा सकर जाव असंखेजा अहे-1& सत्तमाए होजा॥ 'असंखेजा भंते ! 'इत्यादि, सङ्ख्यातप्रवेशनकवदेवैतदसङ्ख्यातप्रवेशनकं वार्य, नवरमिहासङ्ग्यातपदं द्वादशमधीIPI यते, तत्र चैकत्वे सप्तैच, विकसंयोगादौ तु विकल्पप्रमाणवृद्धिर्भवति, सा चैवं-द्विकसंयोगे द्वे शते द्विपञ्चाशदधिके २५२, त्रिकसंयोगेऽष्टौ शतानि पश्चोत्तराणि ८०५, चतुष्कसंयोगे त्वेकादश शतानि नवत्यधिकानि ११९०, पञ्चकर्सयोगे| &ा पुनर्नव शतानि पशचत्वारिंशदधिकानि ९४५, षटूसंयोगे तु त्रीणि शतानि द्विनवत्यधिकानि ३९२, सप्तकसंयोगे पुनः॥ सप्तषष्टिः, एतेषां च सर्वेषां मीलने पशिच्छतानि अष्टपश्चाशदधिकानि भवन्तीति ॥ अथ प्रकारान्तरेण नारकप्रवेशनकमेवाह दीप अनुक्रम [४५३] ॥४४९॥ SARELatunintanhatkomal Ramurary on पार्वापत्य गांगेय-अनगारस्य प्रश्ना: ~903~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy