SearchBrowseAboutContactDonate
Page Preview
Page 1790
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [७५१] गाथा: दीप अनुक्रम [८९८- -९०१] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [२५], वर्ग [-] अंतर् शतक [-] उद्देशक [६], मूलं [७५१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः केनचिद्वृत्तिकृतेहाम्यत्र च ग्रन्थे व्याख्यातस्तत्र चैवं संभावयामः - शब्दनयापेक्षयैतेषां भेदो भावनीयः शक्रपुरन्दरादिवदिति, प्रज्ञापनेति गतम् ॥ अथ वेदद्वारे - 'नो अवेयर हो 'त्ति पुलाकबकुशप्रतिसेवाकुशलानामुपशमक्षपकश्रेण्योरभावात् 'नो इस्थिवेयए 'त्ति स्त्रियाः पुलाकलब्धेरभावात् 'पुरिसनपुंसगवेयए त्ति पुरुषः सन् यो नपुंसक वेदको वर्द्धितकत्वादिभावेन भवत्यसी पुरुषनपुंसकवेदकः न स्वरूपेण नपुंसकवेदक इतियावत् । 'कसायकुसीले ण'मित्यादि, 'उवसंतवेदए वा होला खीणवेयए वा होज 'त्ति सूक्ष्मसम्परायगुणस्थानकं यावत् कषाय कुशीलो भवति, स च प्रमत्ताप्रमत्तापूर्वकरणेषु सवेदः अनिवृत्तिबादरे तूपशान्तेषु क्षीणेषु वा वेदेष्ववेदः स्यात् सूक्ष्मसम्पराये चेति, 'नियंठे पण' मित्यादौ 'उवसंतवेयए वा होजा खीणवेयए वा होज 'ति श्रेणिद्वये निर्ग्रन्थत्वभावादिति । 'सिणाए ण' मित्यादौ 'नो उवसंतवेयए होज्जा खीणवेयए होज' ति क्षपकश्रेण्यामेव स्नातकत्वभावादिति ॥ रागद्वारे पुलाए णं भंते किं सरागे होला वीयरागे होला ?, गोयमा । सरागे होजा णो वीयरागे होजा, एवं जाव कसायकुसीले । नियंठे णं भंते । किं सरागे होता ? पुच्छा, गोयमा ! णो सरागे होजा वीपरागे होबा, जइ वीपरागे होज्या किं उवसंतकसायवीयरागे होजा खीणकसायवीयरागे वा होजा ?, गोयमा उबसंतकसायवीयरागेवा होजा खीणकसायवीयरागे वा होजा, सिगाए एवं चेव, नवरं णो उवसंतकसायवीयरागे होज्जा स्वीणकसायवीयरागे होज्जा ३ || (सूत्रं ७५२) पुलाए णं भंते । किं ठियकप्पे होजा अद्वियकप्पे | होला ? गोयमा ! ठिपकप्पे वा होज्जा अद्वियकप्पे वा होजा, एवं जाव सिणाए । पुलाए णं भंते । किं जिणकप्पे निर्ग्रन्थः, तस्य स्वरुपम्, भेदाः इत्यादि विविध विषय-वक्तव्यता For Parts Only ~ 1789~ www.andrary org
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy