SearchBrowseAboutContactDonate
Page Preview
Page 1789
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [६], मूलं [७५१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७५१] गाथा: व्याख्या-16 विज्ञेयः ॥ १॥ यः कषायांच्छापं प्रयच्छति स चारित्रे कुशीलो मनसा क्रोधादीनिषेत्रमाणो भवति यथासूक्ष्मः ॥२॥ २५ शतके प्रज्ञप्तिः अथवाऽपि यस्तु कषायैानादीनां विराधकः स ज्ञानादिकुशीलो ज्ञेयो व्याख्यानभेदेन ॥३॥] 'पढमसमयनियंठे उद्देशः५ अभयदेवी- इत्यादि, उपशान्तमोहाद्धायाः क्षीणमोहच्छमस्थाद्धायाश्चान्तर्मुहर्सप्रमाणायाः प्रथमसमये वर्तमानः प्रथमसमयनिर्मन्थः | | निगोदा या वृत्तिः२ शेषेवप्रथमसमयनिर्ग्रन्थः, एवं निम्रन्थाडायाश्चरमसमये चरमसमयनिर्मन्धः शेषेवितरः, सामान्येन तु यथासूक्ष्मेति| | नामच सू ॥८९२॥ पारिभाषिकी सज्ञा, उक्तं चेह-"अंतमुहुत्तपमाणयनिग्गंधद्धाइ पढमसमयंमि । पढमसमयंनियंठो अन्नेसु अपढमसमओ | सो॥१॥ एमेव तयद्धाए चरिमे समयंमि चरमसमओ सो। सेसेसु पुण अचरमो सामनेणं तु अहसुहमो ॥२॥ उद्देशः६ [अन्तर्मुहुर्तप्रमाणनिम्रन्थाद्धायाः प्रथमसमये प्रथमसमयनिर्ग्रन्थः अन्येष्वप्रथमसमयः सः॥१॥ एवमेव तदद्धायाश्चर सू७५१ मसमये चरमसमयः यः शेषेषु स पुनरचरमः सामान्येन तु यथासूक्ष्मः ॥२॥]"अच्छवी'त्यादि, 'अच्छवी'त्ति अव्यथक इत्येके, छवियोगाच्छवि:-शरीरं तद्योगनिरोधेन यस्य नास्त्यसावच्छविक इत्यन्ये, क्षपा-सखेदो व्यापारस्तस्या अस्ति| त्वात्क्षपी तनिषेधादक्षपीत्यन्ये, धातिचतुष्टयक्षपणानन्तरं वा तत्क्षपणाभावादक्षपीत्युच्यते १ 'अशबलः' एकान्तविशु-II चरणोऽतिचारपङ्काभावात् २ 'अकाशः' विगतघातिका ३ 'संशद्धज्ञानदर्शनधर' केवलज्ञानदर्शनधारीति चतुर्थः अर्हन जिनः केवलीत्येकार्थ शब्दत्रयं चतुर्थस्नातकभेदार्थाभिधायकम् ४ 'अपरिश्रावी' परिश्रवति-आश्रवति G ८९२॥ कर्म बनातीत्येवंशीलः परिश्रावी तन्निषेधादपरिश्रावी-अवन्धको निरुद्धयोग इत्यर्थः, अयं च पञ्चमः स्नातकभेदा, उत्तराध्ययनेषु स्वईन जिनः केवलीत्ययं पञ्चमो भेद उक्का, अपरिश्रावीति तु नाधीतमेव, इह चावस्थाभेदेन भेदो न दीप अनुक्रम [८९८-- -९०१] है निर्ग्रन्थः, तस्य स्वरुपम्, भेदा: इत्यादि विविध-विषय-वक्तव्यता ~1788~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy