SearchBrowseAboutContactDonate
Page Preview
Page 1788
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [६], मूलं [७५१] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७५१] गाथा: शील उपकरणवकुशः करचरणनखमुखादिदेहावयवविभूषाऽनुयत्ती शरीरबकुशा, स चायं द्विविधोऽपि पश्चविधः, तथा चाह-'बउसे ण'मित्यादि, 'आभोगवउसे त्ति आभोगः-साधूनामकृत्यमेतच्छरीरोपकरणविभूषणमित्येवं ज्ञानं तत्प्रधानो| बकुश आभोगबकुशः एवमन्येऽपि, इहाप्युक्तम्-"आभोगे जाणतो करेइ दोसं अजाणमणभोगे । मूलुत्तरेहिं संवुड विवरीअ असंवुडो होइ ॥१॥ अच्छिमुह मज्जमाणो होइ अहासुहुमओ तहा बउसो । अहवा जाणिज्जतो असंवुडो संवुडो इयरो॥२॥"[जानानो दोष करोत्याभोगः अजानानोऽनाभोगो मूलोत्तरयोः संवृतोऽसंवृतो भवतीतरः॥१॥XI अक्षिमुखं मार्जयन् भवति यथासूक्ष्मस्तथा बकुशः । अथवा ज्ञायमानोऽसंवृतः इतरः संवृतः ॥ २॥] 'पडिसेवणाकु-10 8 सीले यत्ति तत्र सेवना-सम्यगाराधना तत्प्रतिपक्षस्तु प्रतिषेवणा तया कुशीला प्रतिसेवनाकुशील: 'कसायकुसीले'त्ति | कषायैः कुशील कपायकुशीलः 'नाणपडिसेवणाकुसीले'त्ति ज्ञानस्य प्रतिषेषणया कुशीलो ज्ञानप्रतिषेवणाकुशील: एवमन्येऽपि, उक्तञ्च-"इह नाणाइकुसीलो उवजीवं होइ नाणपभिईए। अहसुहुमो पुण तुस्से एस तवस्सित्तिसंसाए॥१॥" ४||[ज्ञानप्रभृतिकानुपजीवन्निह ज्ञानादिकुशीलो भवति यथासूक्ष्मः पुनरेष तपस्वीति प्रशंसया तुष्यति ॥१॥"] 'नाण| कसायकुसीले'त्ति ज्ञानमाश्रित्य कषायकुशीलो ज्ञानकषायकुशीला, एवमन्येऽपि, इह गाथा:-"णाणंदसणलिंगे जो जुंजइ कोहमाणमाईहिं । सो नाणाइकुसीलो कसायओ होइ विन्नेओ ॥१॥चारित्तमि कुसीलो कसायओ जो पयच्छई ४ सावं । मणसा कोहाईप निसेवयं होइ अहसुहमो ॥२॥अहवावि कसाएहिं नाणाईणं विराहओ जोउ।सो नाणाइकुसीलो ओ वक्खाणभेएणं ॥३॥"[ज्ञानदर्शनलिङ्गानि यः क्रोधमानादिभिर्युनक्ति स ज्ञानादिकुशीलः कषायतो भवति दीप CASSOCRACROA* अनुक्रम [८९८-- -९०१] निर्ग्रन्थः, तस्य स्वरुपम, भेदा: इत्यादि विविध-विषय-वक्तव्यता ~1787~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy