SearchBrowseAboutContactDonate
Page Preview
Page 1787
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [७५१] गाथा: दीप अनुक्रम [८९८- -९०१] व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥ ८९१ ॥ “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [२५], वर्ग [-] अंतर् शतक [-] उद्देशक [६], मूलं [७५१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः | ण' मित्यादि 'नियंट' ति निर्गताः सवाह्याभ्यन्तराष्ट्रग्थादिति निर्मन्थाः साधवः, एतेषां च प्रतिपन्नसर्ववित्तीनामपि विचि| चारित्र मोहनीय कर्मक्षयोपशमादिकृतो भेदोऽवसेयः, तत्र 'पुलाय'त्ति पुलाको - निस्सारो धान्यकणः पुलाकवरपुलाकः संयमसारापेक्षया, स च संयमवानपि मनाकू तमसारं कुर्वन् पुलाक इत्युच्यते, बडसे' त्ति बकुशं शवलं कर्बुरमित्यनर्थान्तरं, | ततश्च वकुशसंयमयोगाद्वकुशः 'कुसीले'त्ति कुत्सितं शीलं चरणमस्येति कुशीलः 'नियंटे'त्ति निर्गतो ग्रन्थात्-मोहनीयकर्माख्यादिति निर्मन्थः 'सिणाए'सि स्नात इव स्नातो घातिकर्म्मलक्षणमलपटलक्षालनादिति । तत्र पुलाको द्विविधो लब्धिप्रति सेवाभेदात्, तत्र लब्धिपुलाको लब्धिविशेषवान्, यदाह - "संघाइयाण कज्जे चुन्निज्जा चकवट्टिमवि जीए। तीए लद्धीऍ जुओ लद्धिपुलाओ मुणेयधो ॥ १ ॥” [ सङ्घादिकानां कार्ये यया चक्रवर्त्तिनमपि चूरयेत्तया लब्ध्या युतो लब्धिलाको ज्ञातव्यः ॥ १ ॥ ] अन्ये त्वाहु:- आसेवनतो यो ज्ञानपुलाकस्तस्येयमीदृशी लब्धिः स एव लब्धिपुलाको न तद्व्यतिरिक्तः कश्चिदपर इति । आसेवनापुलाकं पुनराश्रित्याह - 'पुलाए णं मंते 'इत्यादि, 'नाणपुलाए'ति ज्ञानमा| श्रित्य पुलाकस्तस्यासारताकारीविराधको ज्ञानपुलाकः, एवं दर्शनादिपुलाकोऽपि, आह च - "खेलियाइदूसणेहिं नाणं संकाइएहिं सम्मतं । मूलुत्तरगुणपडि सेवणाइ चरणं विराहेइ ॥ १ ॥ लिंगपुलाओ अनं निकारणओ करेइ जो सिंगं । मणसा अकवियाणं निसेवओ होइ असुमो ॥ २ ॥” [ स्खलितादिदूपणैर्ज्ञानं शङ्कादिभिः सम्यक्त्वं मूलोत्तरगुणप्रतिसेवनया चारित्रं विराधयति ॥ १ ॥ लिङ्गलाकोऽन्यत् निष्कारणतः करोति यो लिङ्गम् । मनसाऽकल्पितानां निषेवको भवति यथासूक्ष्मः ॥ २ ॥ ] वकुशो द्विविधो भवत्युपकरणशरीरभेदात्, तत्र वस्त्रपात्राद्युपकरण विभूषानुवर्त्तन Education International निर्ग्रन्थः, तस्य स्वरुपम्, भेदाः इत्यादि विविध विषय-वक्तव्यता For Parts Only ~ 1786~ २५ शतके उद्देशः ५ निगोदा नामच सू ७४९.७५० उद्देशः ६ निर्मन्थेषु भेदवेदी सू ७५१ ॥८९१ ॥ wor
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy