________________
आगम
(०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [-], मूलं [५४१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [५४१]
कुल्लाए सन्निवेसे उच्चनीय० जाव अडमाणस्स बहुलस्स माहणस्स गिह अणुप्पविटे, तए णं से बहुले माहणे मम | एजमाणं तहेव जाव ममं विउलेणं महुघयसंजुत्तेणं परमन्नेणं पडिलाभेस्सामीति तुद्वे सेसं जहा विजयस्स जाव बहुले माहणे बहु । तए णं से गोसाले मखलिपुत्तेममं तंतुवायसालाए अपासमाणे रायगिहेनगरे सम्भितर-10 बाहिरियाए ममं सवओ समंता मग्गणगवेसणं करेति मर्म कत्थवि सुतिं वा खुतिं वा पवत्तिं वा अलभमाणे जेणेव संतुवायसाला तेणेष उवा०२ साडियाओय पाडियाओ य कुंडियाओ य पाहणाओ य चित्तकाफलगं च माहणे आयामेति आयामेत्ता सउत्तरोहूं मुंडं कारेति स० २तंतुवायसालाओ पहिनिक्खमति तं०२णालंदं वाहिरियं मझमझेणं निग्गच्छइ निग्ग०२ जेणेव कोल्लागसनिवेसे तेणेव उवागच्छह, तए | तस्स कोल्लागस्स संनिवेसस्स बहिया बहिया बहुजणो अन्नमन्नस्स एवमाइक्खति जाव परूवेति-धन्ने णं है देवाणुप्पिया। बहुले माहणे तं चेव जाव जीवियफले बहुलस्स माणस्स ब० २, तए णं तस्स गोसालस्स मंखलिपुत्तस्स बहुजणस्स अंतियं एपमहं सोचा निसम्म अयमेयारूवे अन्भस्थिए जाव समुप्पज्जित्था-जारिसिया णं ममं धम्मायरियस्स धम्मोवदेसगस्स समणस्स भगवओ महावीरस्स इड्डी जुत्ती जसे बले वीरिए पुरिसक्कारपरकमे लद्धे पत्ते अभिसमन्नागए नो खलु अस्थि तारिसिया णं अन्नस्स कस्सइ तहारुवस्स समणस्स वा माहणस्स वा इड्डी जुत्ती जाव परिक्कमे लद्धे पत्ते अभिसमन्नागए तं निस्संदिडं च णं एत्थ ममं धम्मायरिए धम्मोबदेसए समणे भगवं महावीरे भविस्सतीतिक? कोल्लागसन्निवेसे सम्भितरवाहिरिए मर्म
दीप
अनुक्रम [६३९]
गोशालक-चरित्रं
~1329~