SearchBrowseAboutContactDonate
Page Preview
Page 986
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३४], मूलं [३९१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: *% प्रत सूत्रांक A [३९१] 4 व्याख्या- में अट्ठो तहेव, एवं हत्यि सीहं वग्धं जाव चिल्ललगं । पुरिसे णं भंते ! अन्नयरं तसपाणं हणमाणे किं अन्नयरं श तके प्रज्ञप्तिः। तसपाणं हणइ नोअन्नयरे तसपाणे हणइ , गोयमा ! अन्नयरंपि तसपाणं हणइ नोअन्नयरेवि तसे पाणे उद्देशः ३४ अभयदेवी दहणइ, से केणतुणं भंते ! एवं चुचइ अन्नयरंपि तसं पाणं नोअन्नयरेवि तसे पाणे हणइ ?, गोयमा ! तस्स ||2|| यावृत्तिः एवं भवइ एवं खलु अहं एगं अन्नयरं तसं पाणं हणामि से णं एग अन्नयरं तसं पाणं हणमाणे अणेगे जीवे | वैरादि हणइ, से तेणट्टेणं गोयमा ! तं चेव एए सवेवि एकगमा । पुरिसेणं भंते ! इसि हणमाणे किं इसि हणइ नोइ॥४९॥ सू३९१ द सिंहणइ, गोयमा! इसिपि हणइ नोइसिपि हणइ, से केणटेणं भंते ! एवं बुच्चइ जाब नोइसिपि हण, गोयमा तस्स णं एवं भवइ एवं खलु अहं एग इसिं हणामि, से णं एगं इसिं हणमाणे अणंते जीवे हणइ से तेणटेणं निक्खेवओ। पुरिसे गं भंते । पुरिसं हणमाणे किं पुरिसवेरेणं पुढे नोपुरिसवेरेणं पुढे, गोयमा । | नियमा ताव पुरिसवेरेणं पुढे अहवा पुरिसवेरेण यणोपुरिसवेरेण य पुढे अहवा पुरिसवेरेण य नोपुरिसवेरेहि य पुढे, एवं आसं एवं जाव चिल्ललग जाव अहवा चिल्ललगवरेण य णो चिल्ललगवेरेहि य पुढे, पुरिसे णं भंते ! इसिं हणमाणे किं इसिवेरेणं पुढे नोइसिवरेणं १, गोयमा ! नियमा इसिवरेण य नोइसिबेरेहि य| पुढे ॥ (सूत्रं० ३९१) ॥४९॥ । 'तेण'मित्यादि, 'नोपुरिसं हणइत्ति पुरुषव्यतिरिक्तं जीवान्तरं हन्ति 'अणेगे जीचे हणइत्ति 'अनेकान् जीवान' पूकाशतपदिकाकृमिगण्डोलकादीन् तदानितान् तच्छरीरावष्टब्धास्तदुधिरप्लावितादीश्च हन्ति, अथवा खकायस्याकुश्व दीप अनुक्रम [४७१] -15 3 56 ~985~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy