SearchBrowseAboutContactDonate
Page Preview
Page 987
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३४], मूलं [३९१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३९१] नप्रसरणादिनेति, 'छणइत्ति क्वचित्पाठस्तत्रापि स एवार्थः, क्षणधातोहिसार्थत्वात् , बाहुल्याश्रयं चेदं सूत्र, तेन पुरुषं नन् तथाविधसामग्रीवशात् कश्चित्तमेव हन्ति कश्चिदेकमपि जीवान्तरं हन्तीत्यपि द्रष्टव्यं, वक्ष्यमाणभङ्गकत्रयान्यथाऽनुपपतेरिति, 'एते सधे एकगमा 'एते' हस्त्यादयः 'एकगमाः' सहशाभिलापाः 'इसिंति ऋषिम् 'अणंते जीवे हणइत्ति || ऋषि प्रसनन्तान् जीवान् हन्ति, यतस्तरातेऽनन्तानां घातो भवति, मृतस्य तस्य विरतेरभावेनानम्तजीवघातकत्वभावात् , अथवा ऋषिजीवन बहून् प्राणिनः प्रतिबोधयति, ते च प्रतिबुद्धा! क्रमेण मोक्षमासादयन्ति, मुक्ताश्चानन्तानामपि संसारिणामघातका भवन्ति, तद्वधे चैतत्सर्वं न भवत्यतस्तद्धेऽनन्तजीववधो भवतीति, 'निक्खेवओ'त्ति निगमनं । 'नियमा पुरिसवेरेणे'त्यादि, पुरुषस्य हतत्वान्नियमात्पुरुषवधपापेन स्पृष्ट इत्येको भङ्गः, तत्र च यदि प्राण्यन्तरमपि हतं तदा पुरुषवरेण नोपुरुषवरेण चेति द्वितीयः, यदि तु बहवः प्राणिनो हतास्तत्र तदा पुरुषवैरेण नोपुरुषवैरैश्चेति तृती-IN ||| यः, एवं सर्वत्र त्रयम् , ऋषिपक्षे तु ऋषिवैरेण नोऋषिवरैश्चेत्येवमेक एव, ननु यो मृतो मोक्षं यास्यत्यविरतो न भविष्यति तस्पर्षेवंधे ऋषिवरमेव भवत्यतः प्रथमविकल्पसम्भवः, अथ चरमशरीरस्य निरुपक्रमायुष्कवान हननसम्भवस्ततोऽचरमशरीरापेक्षया यथोक्तभलकसम्भवो, नैवं, यतो यद्यपि घरमशरीरो निरुपक्रमायुष्कस्तथाऽपि तद्वधाय प्रवृत्तस्य यमुनराजस्पेव वैरमस्त्येवेति प्रथमभङ्गकसम्भव इति, सत्यं, किन्तु यस्य ऋषेः सोपक्रमायुष्कत्वात् पुरुषकृतो वधो भवति तमाश्रित्येदं सूत्रं प्रवृत्तं, तस्यैव हननस्य मुख्यवृत्त्या पुरुषकृतत्वादिति ॥ प्राग् हननमुक्तं, हननं घोच्छासादिवियोगोऽत च्यासादिवक्तव्यतामाह CCCCCCCX दीप अनुक्रम [४७१] RASAR+कर ~ 986~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy