________________
आगम
(०५)
प्रत
सूत्रांक
[२४९]
गाथा:
दीप
अनुक्रम
[३१३
-३१४]
“भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:)
शतक [६], वर्ग [-], अंतर् शतक [-], उद्देशक [८], मूलं [ २४९] + गाथा मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः
नवरं देवो एगो पकरेति । एवं वंभलोएवि । एवं वंभलोगस्स उवरिं सबहिं देवो पकरेति पुच्छियो य, बायरे आउकाए बायरे अगणिकाए वायरे वणस्सइकाए अन्नं तं चैव ॥ गाहा—तमुकाए कप्पपणए अगणी पुढवी य अगणि पुढचीसु । आऊतेऊवणस्सइ कप्पुवरिमकण्हराईसु ॥ १ ॥ सूत्रं २४९ ) ॥
'करण'मित्यादि, 'बादरे अगणिकाए' इत्यादि, ननु यथा बादराग्नर्मनुष्यक्षेत्र एव सद्भावान्निषेध इहोच्यते एवं बादरपृथिवीकायस्यापि निषेधो वाच्यः स्यात् पृथिव्यादिष्वेव स्वस्थानेषु तस्य भावादिति, सत्यं, किन्तु नेह यद्यत्र नास्ति तत्तत्र सर्व निषिध्यते मनुष्यादिवद् विचित्रत्वात् सूत्रगतेरतोऽसतोऽपीह पृथिवीकायस्य न निषेध उक्तः, अष्कायवायुवनस्पतीनां त्विह घनोदध्यादिभावेन भावान्निषेधाभावः सुगम एवेति, 'नो नाओ'त्ति नागकुमारस्य तृतीयायाः पृथिव्या अधोगमनं नास्तीत्यत एवानुमीयते 'नो असुरो नो नागो'सि, इहाप्यत एव वचनाच्च चतुर्थ्यादीनामघोऽसुरकुमारनागकुमारयोर्गमनं नास्तीत्यनुमीयते, सौधर्मेशानयोस्त्वधोऽसुरो गच्छति चमरवत् न नागकुमारः अशक्तत्वात्, अत एवाह'देवो पकरेइ' इत्यादि, इह च वादरपृथिवी तेजसोर्निषेधः सुगम एवास्वस्थानत्वात् तथाऽबूवायुवनस्पतीनामनिषेधोऽपि सुगम एव, तयोरुदधिप्रतिष्ठितत्वेनाबूवनस्पति सम्भवाद् वायोश्च सर्वत्र भावादिति । एवं सर्णकुमारमाहिंदेसु'त्ति | इहातिदेशतो वादराबूवनस्पतीनां सम्भवोऽनुमीयते स च तमस्कायसद्भावतोऽवसेय इति । एवं बंभलोयस्स उबरिं सबहिं'ति अच्युतं यावदित्यर्थः परतो देवस्यापि गमो नास्तीति न तत्कृतबलाहकादेर्भावः 'पुच्छियो यति बादरोSप्कायोऽग्निकायो वनस्पतिकायश्च प्रष्टव्यः, 'अन्नं तं चेव'त्ति वचनान्निषेधश्च यतोऽनेन विशेषोकादन्यत्सर्वं पूर्वोक्त
Education Intention
For Parts Only
~ 562~