SearchBrowseAboutContactDonate
Page Preview
Page 994
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [१०], वर्ग -1, अंतर्-शतक [-], उद्देशक [१], मूलं [३९४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३९४] सू १९४ गाथा प्याख्या-1|| देशपदं च बहुवचनान्तमिति तृतीया, स्थापना-एगिंदेसा बेई १ देसे एगिंदेसा ३ बेई १ देसा १ एगिंदेसा ३ बेई. १० शतक प्रज्ञप्तिः | ३ देसा ३।' एवं त्रीन्द्रियचतुरिन्द्रियपश्चेन्द्रियानिन्द्रियैः सह प्रत्येकं भङ्गकत्रयं दृश्यम् , एवं प्रदेशपक्षोऽपिघाच्यो, नवरमिह अभयदेवी उद्देशः१ या वृत्तिः२ साद्वीन्द्रियादिषु प्रदेशपदं बहुवचनान्तमेव, यतो लोकन्यापकावस्थानिन्द्रियवर्जजीवानां यत्रका प्रदेशस्तबासङ्ख्यातास्ते भवन्ति.|| दिगादौ लोकब्यापकावस्थानिन्द्रियस्य पुनर्यधयेकत्र क्षेत्रप्रदेशे एक एव प्रदेशस्तथाऽपि तत्प्रदेशपदे बहुवचनमेवाग्नेय्यां तत्प्र | जीवादि ॥४९४॥ | देशानामसलयातानामवगाढत्वाद्, अतः सर्वेषु शिकयोगेष्वाद्यविरहितं भङ्गकद्वयमेव भवतीत्येतदेवाह-'आइल्लविरहिओ-IC त्ति द्विकभङ्ग इति शेषः । 'विमलाए जीवा जहा अग्गेईए'त्ति विमलायामपि जीवानामनवगाहात् 'अजीवा जहा | इंदाए'त्ति समानवक्तव्यत्वात् , 'एवं तमावित्ति विमलावत्तमाऽपि वाच्येत्यर्थः, अथ विमलायामनिन्द्रियसम्भवात्तद्दे४ शादयो युक्तास्तमायां तु तस्यासम्भवात्कथं ते ? इति, उच्यते, दण्डाद्यवस्थं तमानित्य तस्य देशो देशाः प्रदेशाश्च विवIA क्षायां तत्रापि युक्ता एवेति । अथ तमायां विशेषमाह-नवर मित्यादि, 'अहासमयो न भन्नईत्ति समयव्यवहारो साहि सञ्चरिष्णुसूर्यादिप्रकाशकृतः, स च तमायां नास्तीति तत्राद्धासमयो न भण्यत इत्यर्थः । अथ विमलायामपि नास्त्य-|| साविति कथं तन्न समयव्यवहारः ? इति, उच्यते, मन्दरावयवभूतस्फटिककाण्डे सूर्यादिप्रभासङ्क्रान्तिद्वारेण तत्र सश्चरिKeणुसूर्यादिप्रकाशभावादिति ॥ मनन्तरं जीवादिरूपा दिशः प्ररूपिता, जीवाश्च शरीरिणोऽपि भवन्तीति शरीरप्ररूपणायाह कति णं भले सरीरा पासा, गोयमा ! पंच सरीरा पाता, संजहा-ओरालिए जाव कम्मए । ओरालि दीप अनुक्रम [४७४-४७५] ॥४९४॥ ~993~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy