SearchBrowseAboutContactDonate
Page Preview
Page 995
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [१०], वर्ग -1, अंतर्-शतक [-], उद्देशक [१], मूलं [३९५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३९५]] 5432545 पसरीरे अंते ! कतिविहे पन्नते?, एवं ओगाहणसंठाणं निरवसेसं भाणियवं जाव अप्पाबहुगंति । सेवं १० शतक ( भंते ! सेवं मंतेसि (सूत्रं० ३९५) इसमे सए पढमो उद्देसो समतो ॥१०॥१॥ उहंशा शरीराषि. __ 'कइ णं भंते!'इत्यादि, 'ओगाहणसंठाणति प्रज्ञापनायामेकविंशतितमं पदं, तश्चैव-पंचविहे पाते, तंजहा-एगि सू३९५ दियोरालियसरीरे जाव पंचिंदियओरालियसरीरे' इत्यादि, पुस्तकान्तरे त्वस्य सङ्ग्रहगाथोपलभ्यते, सा चेयम्-“कइ-|| संठाणपमाणं पोग्गलचिणणा सरीरसंजोगो । दवपएसप्पबहुं सरीरओगाहणाए या ॥१॥" तत्र च कतीति कति शरीराणीति वाच्यं, तानि पुनरौदारिकादीनि पश्च, तथा 'संठाण'ति औदारिकादीनां संस्थानं वाच्यं, यथा नानासंस्थानमीदारिक, तथा 'पमाणं'ति एषामेव प्रमाण वाच्य, यथा-औदारिक जपन्यतोऽङ्गलासययभागमात्रमुत्कृष्टतस्तु सातिरे-12 कयोजनसहनमानं, तथैषामेव पुद्गलचयो वाच्यो, यथौदारिकस्य निर्व्याघातेन षट्सु दिक्षु व्याघातं प्रतीत्य स्यानिदि-पटू शीत्यादि, तक्षेपामेव संयोगो वाच्यो, यथा यस्यौदारिकशरीरं तस्य वैक्रियं स्यादस्तीत्यादि, तथैषामेव द्रव्यार्थप्रदेशाथेतयाऽल्पबहुत्वं वाच्यं, यथा 'सबत्थोवा आहारगसरीरा दबयाए' इत्यादि, तथैषामेवावगाहनाया अल्पबहुत्वं वाच्यं, यथा 'सवत्थोवा मोरालियसरीरस्स जहन्निया ओगाहणा इत्यादि ॥ दशमशते प्रथमोद्देशकः ॥१०॥१॥ दीप अनुक्रम [४७६] अनन्तरोद्देशकान्ते शरीराण्युक्तानि शरीरी च क्रियाकारी भवतीति क्रियामरूमणाय द्वितीय उद्देशकः, तस्य चेद-5 मादिसूचम् अत्र दशमे शतके प्रथम-उद्देशक: परिसमाप्त: अथ दशमे शतके द्वितीय-उद्देशक: आरभ्यते ~994~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy