________________
आगम
(०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [३२२-३२३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[३२२३२३]
|परसम्बन्धित्वात्, अथ तस्य ते तदान परपर्यायास्ते व्यपदेष्टव्याः, स्वसम्बन्धित्वादिति, अत्रोच्यते, यस्मात्तत्रासम्ब-।
द्धास्ते तस्मात्तेषां परपर्यायव्यपदेशः, यस्माच ते परित्यज्यमानत्वेन तथा स्वपर्यायाणां स्वपर्याया एते इत्येवं विशेषणहेतुत्वेन च तस्मिन्नुपयुज्यन्ते तस्मात्तस्य पर्यवा इति व्यपदिश्यन्ते, यथाऽसम्बद्धमपि धनं स्वधनं उपयुज्यमानत्वादिति,
आह च-"जइ ते परपज्जाया न तस्स अह तस्स न परपज्जाया।[आचार्य आह] -जं तंमि असंबद्धा तो परपज्जायवः | 3वएसो॥१॥चायसपज्जायविसेसणाइणा तस्स जमुवजुजति । सधणमिवासंबद्ध हवंति तो पजवा तस्स ॥२॥"त्ति ।
यदि ते परपर्यायास्तस्य न अथ तस्य न परपर्यायाः। यत्तस्मिन्नसम्बद्धा ततः परपर्यायव्यपदेशः॥१॥ तस्य त्यागस्वपर्या
यविशेषणत्वादिना यदुपयुज्यन्ते ततः स्वधनमिवासम्बद्धमपि तस्य पर्याया भवन्ति ॥ २॥] 'केवइया भंते ! सुय-14 दणाणे त्यादौ, 'एवं चेवत्ति अनन्ताः श्रुतज्ञानपर्यायाः प्रज्ञता इत्यर्थः, ते च स्वपर्यायाः परपर्यायाश्च, तत्र स्वपर्याया ये
श्रुतज्ञानस्य स्वतोऽक्षरश्रुतादयो भेदास्ते चानन्ताःक्षयोपशमवैचित्र्यविषयानन्त्याभ्यां श्रुतानुसारिणां बोधानामनन्तत्वात् अविभागपलिच्छेदानन्त्याच्च, परपर्यायास्वनन्ताः सर्वभावानां प्रतीता एव, अथवा श्रुतं-प्रन्धानुसारि ज्ञानं श्रुतज्ञान,
श्रुतग्रन्थश्चाक्षरात्मकः, अक्षराणि चाकारादीनि, तेषां चैकैकमक्षरं यथायोगमुदात्तानुदात्तस्वरितभेदात् सानुनासिकनिनारनुनासिकभेदात् अल्पप्रयत्नमहाप्रयत्नभेदादिभिश्च संयुक्तसंयोगासंयुक्तसंयोगभेदाद् व्यादिसंयोगभेदादभिधेयानन्त्याञ्च भिद्यमानमनन्तभेदं भवति, ते च तस्य स्वपर्यायाः, परपर्यायाश्चान्येऽनन्ता एव, एवं चानन्तपर्यायं तत् , आह च-"एकेमक्खरं पुण सपरपज्जायभेयओ भिन्नं । तं सबदवपज्जायरासिमाणं मुणेयर्व ॥ १॥ जे लब्भइ केबलो से सवन्नसहिओ यी
दीप अनुक्रम [३९५-३९६]
~730~